SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ ७०४ प्रज्ञापनासने 'अडयालकोटगरइया' अष्टचत्वारिंशत् कोष्टकरचितानि-अष्टचखारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठकाः-अपवरकाः रचिता-निर्मिता येषु तानि तथा विधानि, 'अडयालकयवणमाला' अष्टचत्वारिंशत् कृतवनमालानि-अष्ट चत्वारिंशभेदभिन्नविच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्कृतवनमालानि, पुनः कीदृशानि इत्याह-'खेमा क्षेमाणि परकृतोपद्रवरहितानि, 'सिवा' शिवानि सर्वदा माङ्गल्योपेतानि 'किंकरामरदंडोवरक्खिया' किङ्करामरदण्डोपरक्षितानि किङ्करा-भृत्यभूता येऽमरास्तै दण्डैः करणभूतैः, उपरक्षितानि 'लाउल्लोइयमहिया' लिप्तोपलिप्तमहितानि 'लाइय' लिप्त-भूमेगोमयादि नोपलेपनम् 'उल्लोइयं उपलिप्तं कुड्यानां संमृष्टीकरणम् ताभ्यां लिप्तोपलिप्ताभ्यां महितानि अर्चितानि, गोसीससरसरत्तचंदणददरदिन्नपंचंगुलितला' गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चा गुलितलानि गोशीर्षनामकचन्दनेन सरसरक्तचन्दनेन च दर्द रेण बहुलेन, चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयस्तला हस्तका येषु तानि गोशीर्षसरसरक्तचन्दनदर्दरदत्त पञ्चाङ्गुलितलानि, “उवचितचंदणकलसा' उपचितचन्दनकलशानि उपचिताः-निवेशिताः, चन्दनकलशा:-माङ्गल्यघटा येषु तानि उपचितचन्दनकलशानि 'चंदणघडसुकयतोरणपडिदुवारदेसभागा' चन्दनघटैः-चन्दनकलशैः सुकृतानि सुष्टु विहितानि शोभितानीत्यर्थः, यानि तोरणानि तानि में अडतालीस कोष्ठ (कोठे) बने हुए हैं । अडतालीस ही वनमालाएं बनी रहती हैं। वे शत्रुकृत उपद्रव से रहित एवं सदैव मंगल से युक्त होते हैं। किंकर देवों के दंडों से रक्षित होते हैं। लिपे पुते रहने के कारण अत्यन्त प्रशस्त प्रतीत होते हैं । गोशीर्ष नामक चन्दन तथा सरस लाल चन्दन के वहां हाथे लगे हुए हैं जिनमें पांचों उंगलियां उछरी हुई होती हैं । उनमें मंगलघट स्थापित किए हुए हैं। उनके प्रतिद्वार देशभाग में चन्दन चर्चित घंटों के सुन्दर तोरण बने हुए हैं। वहां भवनों के अधोभाग-फर्श से लेकर ऊपरी भाग-छत છે. તેઓ સદા શસ્ત્રોથી તથા દ્ધાઓથી રક્ષિત રહે છે. આ ભવનમાં અડતાલીસ કેઠા બનેલા હોય છે. અડતાલીસવનમાળાઓ બનેલી હોય છે. તેઓ શત્રક ઉપદ્રવ વગરના અને સદૈવ મંગલ થી યુક્ત હોય છે. કિંકરદેવના ડાઓથી રક્ષિત હોય છે. શીર્ષ (ગરૂ) ચન્દન તેમજ સરસલાલ ચન્દનના ત્યાં થાપા દિધેલા હોય છે કે જેમાં પાંચે આંગળીઓ પડેલી હોય છે. તેઓમાં મંગલ ઘડાએ મૂકેલા હોય છે. તેમના દરેક દ્વાર પ્રદેશમાં ચન્ટન ચર્ચિત ઘડાના સુન્દર તોરણ બનેલા હોય છે. ત્યાં ભવનેની નીચેના ભાગમાં ફર્શ તેમજ ઉપરના ભાગની છત સુધી લાંબી લાંબી ગળાકાર પુપ માળાઓ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy