SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासत्रे वासशतसहस्राणि भवन्ति इत्याख्यातं, तानि खलु भवनानि बहिर्वृत्तानि अन्तश्चतुस्स्राणि, अधः पुष्करकणिकासंस्थानसंस्थितानि उत्कीर्णान्तविपुलगम्भीरखातपरिखाणि, प्राकाराट्टालककपाटतोरणप्रतिद्वारदेशभागानि यन्त्रशतघ्नीमुशलमु. सण्ढीपरिवारितानि अयोध्यानि सदा जयानि, सदा गुप्तानि अष्टचत्वारिंशत्कोष्ठकरचितानि अष्टचखारिंशत्कृतवनमालानि क्षेमाणि, शिवानि किङ्करामरदण्डोपरक्षितानि, लाउल्लोइयमहितानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, उपचितवन्दनकलशानि चन्दनघटसुकृत्ततोरणप्रतिद्वारदेशभागानि, आसक्तोत्सतविपुलवृत्तव्याधारितमाल्यदामकलापानि, पञ्चवर्णसरससुरभिमुक्तपुष्पपुञ्जोपचारकलितानि कालागुरुप्रवरकुन्दुरुष्कतुरष्कधूपमघमघायमानगन्धोद्धृताभिरामाणि, सुगन्धवरगन्धितानि, गन्धवर्तिभूतानि, अप्सरोगगसङ्घसंविकीर्णानि,दिव्यत्रुटितशब्दसंप्रणादितानि, सर्वरत्नमयानि, अच्छानि, श्लक्ष्णानि, मसृणानि, धृष्टानि,मृष्टानि नीरनांसि, निर्मलानि, निष्पकानि निष्कङ्कटच्छायानि, सप्रभाणि, सश्रीकाणि समरीचिकानि, सोद्योतानि, प्रासादीयानि, दर्शनीयानि, अभिरूपाणि, प्रतिरूपाणि, अत्र खलु असुरकुमाराणाम् देवानां पर्याप्सापर्याप्तकानाम् स्थानानि प्रज्ञसानि, उपपातेन लोकस्य असंख्येयभागे, समुद्घातेन लोकस्य असंख्येयभागे, स्वस्थानेन लोकस्य असंख्येयभागे, तत्र खलु बहवः असुरकुमाराः देवाः परिवसन्ति, कृष्णाः, लोहिताक्षबिम्बौष्ठा धवलपुष्पदन्ताः, असितकेशाः, वामे एककुहजार योजन (वज्जित्ता) छोड कर (मज्झे) मध्म में (अट्ठहुत्तरजोयणसहस्से) एक लाख अठहत्तर हजार योजन में (एत्थ णं) यहां (असुरकुमाराणं देवाणं) असुरकुमार देवों के (चउसहि भवणावाससयसहस्सा) चौसठ लाख भवन (भवंतीति मक्खायं) हैं ऐसा कहा गया है। (ते णं भवणा) वे भवन (बाहिं वट्ठा) बाहर से गोल हैं (अंतो चउरंसा) अन्दर से चौकोर हैं (अहे पुक्खरकन्निया संठाणसंठिया) नीचे कमल को कर्णिका के आकार के हैं इत्यादि पूर्ववत् ।। (काला) काले (लोहियक्खबिंवोहा) लोहिताक्ष रत्न तथा बिम्बफल यासन (वज्जित्ता) छ।8न (मज्झे) मध्यभा (अट्ठहत्तर जोयणसयसहस्से) मेदाम भयो२०१२ योनिमा (एत्थ ण) माडी (असुरकुमागणं देवाण) असु२मा२वाना (चउसट्रि भवणाबाससयसहस्सा) योसमलवन (भवंतीति मक्खाय) छ એમ તીર્થકરો દ્વારા કહેવાયેલું છે. (ते णं भवणा) ते सपने (बाहिं वट्ठा) ५७।२थी 1 (अंतो चउरसा) १२थी य१२२० के (अहे पुक्खरकन्निया संठाणसठिया) नीय मनी કણિકાના આકારના છે, ઇત્યાદિ પૂર્વવત્ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy