SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ६९३ भवणावाससयसहस्साणं, साणं साणे सामाणियसाहस्सीणं, साणं साणं तायत्तीसाणं, साणं साणं लोगपालाणं, साणं साणं अग्गमहिसीणं, साणं साणं परिसाणं, साणं साणं अणियाणं, साणं साणं अगियाहिबईणं, साणं साणं आयरक्खदेवसाहस्तीणं अन्नेसिं च बहणं भवणवासीणं देवाण य देवीण य, आहेवच्चं, पोरेवच्चं सामित्तं, भट्टितं, महत्तरगत्तं आणाईसर सेणावच्चं कारेमाणा, पालेमाणा, महयाहतनगीयवाइय तंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं, दिव्वाई भोगभोगाई भुंजमाणा विहरंति ॥सू० १८ । छाया–कुत्र खलु भदन्त ! असुरकुमाराणां देवानां पर्याप्तापर्याप्तकानाम् स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! असुरकुमारादेवाः परिवसन्ति ? गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः अशीतिसहस्रोत्तरयोजनशतसहस्रबाहल्याया उपरि एकं योजनसहस्रम् अवगाह्य अधश्चैकं योजनसहस्रं वर्जयित्वा, मध्ये अष्टसप्तति सहस्रोत्तरे योजनशतसहस्रे, अत्र खलु असुरकुमाराणां देवानां चतुःषष्टि भवना___ शब्दार्थ-(कहि णं भंते ! असुरकुमाराणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त और अपर्याप्त असुरकुमार देवों के स्थान कहां कहे हैं ? (कहि णं भंते ! असुरकुमारा देवा परिवसंति) हे भगवन् ! असुरकुमार देव कहां निवास करते हैं (गोयमा!) हे गौतम ! (इमीसे रयणप्पभाए पुढवीए असीउत्तर जोयणसयसहस्स बाहल्लाए) एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के (उवरिं) ऊपर (एग) एक (जोयणसहस्स) हजार योजन (ओगाहित्ता) अवगाहन करके (हेट्ठा चेगे जोयणसहस्सं) और नीचे एक हाथ -(कहि णं मंते ! असुरकुमाराणं देवाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णता ?) भगवन् पर्यात भने २३५र्यात मसु२७मा२ हेवोना स्थान ४i sai छ ? (कहि णं भंते ! असुरकुमारा देवा परिवसंति) लगवान् ! असुशुमार है च्या निवास ४२ छ ? (गोयमा ! ) 3 गौतम (इमीसे रयणप्पभाए पुढवीए असी उत्तर जोयणसयसहासबाहल्लाए) मे४ साथ मेसी २ यापन भोटरी मा २त्नप्रमा पृथ्वीना (उबरि) १५२ (एग) ४ (जोयणसहस्स) ७००२ योन (ओगाहित्ता) २५१॥उन ४रीने (हेट्ठाचेगं जोयणसहस्स) मने नीय मे १२ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy