SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि ६७१ अणीयाणं, साणं साणं अणीयाहिवईणं, साणं साणं आयर. क्खदेवसाहस्सीणं अन्नेसि च बहूणं भवणवासीणं देवाण य देवीण य आहेबच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसर सेणावच्चं कारेमाणा पालेमाणा महया हयनमृगीयवाइय तंतितलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाइं भुंजमाणा विहरंति ॥सू० १७।। __छाया-कुत्र खलु भदन्त ! भवनवासिनां देवानां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! भवनवासिनो देवाः परिवसन्ति ? गौतम ! अस्या रत्नप्रभायाः पृथिव्या अशीतिसहस्रोत्तरयोंजनशतसहस्रबाहल्याया उपरि एक योजनसहस्रमवगाह्य, अधश्चैकं योजनसहस्र वर्जयित्वा मध्ये अष्टसप्ततिसहस्रोत्तरे योजनशतसहस्रे, अत्र खलु भवनवासिनां देवानां सप्तभवनकोटयः, द्वासप्ततिर्भवनावास. शतसहस्राणि भवन्तीत्याख्यातम् । तानि खलु भवनानि, बहिर्वृत्तानि अन्तश्च शब्दार्थ-(कहि णं भंते ! भवणवासीणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता !) हे भगवन् ! पर्याप्त और अपर्याप्त भवनवासी देवों के स्थान कहां कहे हैं ? (कहि णं भंते ! भवणवासी देवा परिवसंति?) हे भगवन ! भवनवासी देव कहां निवास करते हैं ? (गोयमा !) हे गौतम ! (इमीसे रयणप्पभाए पुढवीए) इस रत्नप्रभा पृथिवी के (असीइसहस्स उत्तरजोयणसयसहस्सबाहल्लाए) एक लाख अस्सी हजार योजन मोटी के (उवरिं) ऊपर (एगंजोयणसयसहस्सं ओगाहित्ता) एक हजार योजन अवगाहन करके (हिट्ठा चेगं जोयणसहस्सं वज्जित्ता) नीचे भी एक हजार योजन छोड कर (मज्झे) बीच में (अट्ठहत्तर जोयणसयसहस्से) एक लाख अठहत्तर हजार योजन में (एत्थ णं) यहां हाथ-(कएिणं भंते ! भवणवासिणं देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता) उमगवन् ! पर्याप्त मने अपर्याप्त सवनवासी हेयोना स्थान या छ ? (गोयमा !) उ गौतम (इमीसे रयणप्पभाए पुढवीए) २॥ २त्नमा पृथ्वना (असीइ सहस्स उत्तर जोयणसयसहस्सबाहल्लाए) मे४ सास ससी १२ थान मोटरीना (उवरि) १५२ना (एगं जोयणसहस्सं ओगाहित्ता) मे १२ यो २१॥डना ४रीन (हिट्ठाचेगं जोयणसहस्सं वज्जित्ता) नीय ५४ २ योन छोडीन (मज्झे) मध्यमा (अहुत्तर जोयणसयसहस्से) से साग २४योतर त२ योगनमा (एत्थण) मही (भवनवासिण देवाणं) सपनवासी हवाना (सत्त भवणकोडीओ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy