SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासने कृष्णावभासाः कृष्णप्रभापटलोपचिताः, 'गंभीरलोमहरिसा' गम्भीरलोमहर्षाःगम्भीरः-अत्यन्तोत्कटः दर्शनमात्रेण लोमहर्षः-रोमाञ्चोद्गमो येभ्यस्ते गम्भीरलोमहर्षाः, अत एव 'भीमा' भीमाः-भयानकाः 'उत्तासणगा' उत्त्रासनकाः, अतीव त्रासोत्पादकाः, 'परमकिण्हा वण्णे णं पन्नत्ता' वर्णेन-वर्णापेक्षया परमकृष्णा:-अत्यन्तकृष्णवर्णाः प्रज्ञप्ताः प्ररूपिताः सन्ति 'समणाउसो !' हे श्रमणायुष्मन् ! 'ते णं निच्चं भीया' ते खलु नैरयिकाः नित्यं-सर्वकालम् भीताःभययुक्तास्तिष्ठन्ति, 'निच्चं तत्था' नित्यं सततम् त्रस्ताः-त्रासयुक्ता, 'निच्चं तसिया' नित्यं-सर्वदा त्रासिता:-त्रासं प्रापितास्तिष्ठन्ति, 'निच्चं उबिग्गा' नित्य-सततम् उद्विग्ना:-उद्वेगयुक्तचेतसो भवन्ति, 'निच्चं परममसुहसंबद्धं' नित्यं -सर्वकालम् परमासुखसम्बद्धम्-अत्यन्तदुःखानुविद्धम्-अन्तराव्यवच्छेदरहितम् 'णरगभयं' नरकभयम् 'पच्चणुभवमाणा'-प्रत्यनुभवन्त:-प्रत्येकमनुभवन्तो-वेदयमानाः 'विहरंति' विहरन्ति-तिष्ठन्ति ॥सू०१३।। मूलम्-कहिणं भंते! तमतमापुढवी नेरइयाणं पज्जत्तापजत्तगाणं ठाणा पण्णत्ता? कहि गं भंते ! तमतमापुढवीनेरइया परिवसंति ? गोयमा! तमतमाए पुडवीए अद्वैत्तरजोयणसयसहस्स बाहल्लाए उरि, अद्धतेवन्नं जोयणसहस्लाइं ओगाहित्ता,हेटा वि अद्धतेवन्नं जोयणसहस्साई वजित्ता मज्झे तिसु जोयणसहस्सेसु, एत्थ णं तमतमापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं पंचदिसि पंचअणुत्तरा महइमहालया महानिरया पण्णत्ता, तं जहा-काले१ महाकाले२ रोरुए३, महारोरुए ४, अपइट्राणे५ । ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणजनक होते हैं तथा हे आयुष्मन् श्रमण ! वे वर्ग की अपेक्षा परम कृष्ण होते हैं वे निरन्तर भययुक्त रहते हैं निरन्तर त्रासयुक्त रहते हैंआपस में ही एक दूसरे को त्रास देते रहते हैं। उनके चित्त में निरन्तर उद्वेग बना रहता है। वे घोर दुःखों का वेदन करते रहते हैं-थोडी देर के लिए भी कभी उन्हें विश्राम नहीं मिलता ॥१३॥ હોય છે, તેઓ નિરન્તર ભયયુક્ત રહે છે, નિરંતર ત્રાસયુક્ત રહે છે, આપ સમાં જ એક બીજાને ત્રાસ આપ્યા કરે છે. તેમના ચિત્તમાં નિરન્તર ઉદ્વેગ રહ્યા કરે છે. તેઓ ઘોર દુઃખમય નરક્યાતનાને અનુભવ કરે છે- થોડીવાર પણ કદી તેઓને વિશ્રામ નથી મળતું ! ૧૩ ! શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy