SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१३ नैरयिकाणां स्थानानि मूलम्-कहि णं भंते ! तमापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? कहि णं भंते ! तमापुढवीनेरइया परिवसंति ? गोयमा ! तमाए पुढवीए सोलसुत्तरजोयणसयसहस्स बाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता, हिट्ठा चेगं जोयणसहरसं वज्जित्ता मज्झे चउद्दसुत्तरजोयणसयसहस्से, एत्थ णं तमप्पभापुढवीनेरइयाणं एगे पंचूणे णरगावाससय. सहस्से भवंतीति मक्खायं । ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा मेयवसापूयपडलरुहिरमंसचि. क्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुन्भिगंधा कक्खड. फासा दुरहियासा असुभा णरगा, असुभा णरएसु वेयणाओ, एत्थ णं तमापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सटाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे तमप्पभापुढवीनेरइया परिवसंति-काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वण्णेणं पण्णत्ता समणाउसो!। ते णं निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निच्चं उबिग्गा, निच्चं परममसुहसंबद्धं णरगभयं पच्चणुब्भवमाणा विहरंति ॥सू०१३॥ छाया–कुत्र खलु भदन्त ! तमा पृथिवीनैरयिकानां स्थानानि प्रज्ञप्तानि ? दुःख-वेदना का वेदन करते ही रहते हैं-उन्हें बीच में तनिक भी छुटकारा नहीं मिलता ॥१२॥ शब्दार्थ-(कहि णं भंते ! तमापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ઉદ્વેગ રહ્યા કરે છે. તેઓ નિરન્તર દુઃખ વેદનાને અનુભવ કરતા જ રહે છે તેમને વચમાં જરાય છુટકારે થતું નથી કે ૧૨ છે शहाथ-(कहि णं भंते ! तमापुढवी नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता?) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy