SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ६४६ प्रज्ञापनासूत्रे जइभागे'-उपपातेन-उपपातापेक्षया लोकस्यासंख्येयभागे, 'समुग्घाएणं लोयस्स असंखेजइभागे'-समुद्वातेन-समुद्घातापेक्षया लोकस्यासंख्येयभागे, 'सहाणेणं लोयस्स असं खेज्जइभागे'-स्वस्थानेन-स्वस्थानापेक्षया लोकस्यासंख्येभागे 'तत्थ णं'-तत्र खलु-उपर्युक्तस्थले 'बहवे धूमप्पभापुढवी नेरइया परिवसंति' बहवो धूमप्रभापृथिवीनैरयिकाः परिवसन्ति, ते च नैरयिकाः 'काला' कृष्णाः 'कालोभासा' कालावभासा:-कृष्णावभासाः, 'गंभीरलोमहरिसा'-गम्भीरलोमहर्षाः-गम्भीर:अतीवोत्कटः दर्शनमात्रेण लोमहर्षः-रोमाञ्चोगमो येभ्यस्ते गम्भीरलोमहर्षा, अतएव 'भीमा' भीमा:-भयानका।, 'उत्तासणगा'-उत्वासनकाः, 'परमकिण्हा'परमकृष्णाः 'वण्णेणं पण्णत्ता'-वर्णेन-वर्णापेक्षया अत्यन्त कृष्णवर्णाः प्रज्ञप्ता:प्ररूपिताः सन्ति, 'समणाउसो ! । भो श्रमणायुष्मन् ! ते णं गरगा निच्चभीता' -ते खलु पूर्वोक्ताः नारकाः-लक्षत्रयनरकाबासस्था नैरयिकाः नित्यं सर्वकालम्, भीतास्तिष्ठन्ति, 'निच्चं तत्या'-नित्यं-सततं त्रस्ताः त्रासयुक्तास्तिष्ठन्ति 'निच्च तसिया'-नित्यं-सर्वदा त्रासिताः-परमाधार्मिकैः परस्परं वा त्रासं प्रापितास्तिष्ठन्ति, 'निच्चं उव्विग्गा'-नित्यं-सर्वकालम् उद्विग्नाः-दुःख वेदनादिभि रुद्वेगयुक्तचित्ता भवन्ति, 'निच्चं परममसुहसंबद्धं णरगभयं'-परमासुखसम्बद्धम्-अत्यन्तदुःखानुपक्तम्-नितान्त दुःखानुविद्धं वा अन्तरा व्यवच्छेदरहितं नरकभयम्, 'पञ्चणुभवमाणा विहरंति'-प्रत्यनुभवन्तः-प्रत्येकमनुभवन्तो-वेदयमाना विहरन्ति ॥सू० १२॥ समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा भी लोक के असंख्यातवे भाग में हैं। इन स्थानों में धूमप्रभा पृथिवी के नारक निवास करते हैं। वे नारक काले हैं, काली कान्ति वाले हैं, उन्हें देखते ही भय के कारण रोंगटे खडे हो जाते हैं, वे भयंकर हैं, त्रासजनक हैं और वर्ण से अत्यन्त ही कृष्ण हैं, हे आयुष्मन् श्रमण ! वे नारक सदैव भय युक्त रहते हैं और त्रास भोगते रहते हैं । सदा दुःख मय वेदनाएं भुगतते रहने से उनको हमेशा उद्वेग बना रहता है। वे निरन्तर સમુદ્દઘાતની અપેક્ષાએ લોકના અસંખ્યાતમાં અને સ્વસ્થાનની અપેક્ષાએ એ પણ લોકના અસંખ્યાતમા ભાગમાં છે. આ સ્થાનમાં ધૂમપ્રભા પૃથ્વીના નારક નરકાવાસ સંબંધી દુઃખનો અનુભવ કરતા થકા નિવાસ કરે છે. તે નારક કાળા છે. કાળી કાન્તિવાળા છે. તેમને જોતાંજ ભયના કારણે રૂવાડા ઉભાં થઈ જાય છે. તેઓ ભયંકર છે, ત્રાસ જનક છે અને રંગે અત્યંન્ત કૃષ્ણ છે. હે આયુષ્યમ– શ્રમણ ! તે નારકે સદૈવ ભયવાળા રહે છે અને ત્રાસ ભાગવતા રહે છે. સદા દુઃખમય વેદનાઓ ભોગવતા રહેવાથી તેઓને હમેશા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy