SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१२ नैरयिकाणां स्थानानि सियपहा'-व्यपगतग्रहचन्द्रसूर्य नक्षत्रज्योतिष्कपथा:-व्यपगतः-परिभ्रष्टः, ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणवात् तारारूपाणाम् ज्योतिष्काणां पन्थाः-मार्गोंयेभ्यस्ते तथा इत्यर्थः 'मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला'मेदोवसापूतिपटलरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, मेदोवसापूतिपटलरुधिरमांसैर्यश्चिक्खिल्ल:-कर्दमस्तेन लिप्तम्-उपदिग्धम् अनुलेपनेन उपचितम् तलं-भूमिभागो येषां ते तथाविधाः, इत्यर्थः, 'असुइवीसा'-अशुचिवीभत्सा:अशुचय-अपवित्राः बीभत्सा:-अत्यन्तजुगुप्सिताः, विस्नावा-आमगन्धयुक्ताः परमदुभिगन्धाः-अत्यन्त दुर्गन्धयुक्ताः, 'काउअगणिवण्णाभा'-कापोताग्निवर्णाभाः -मायमानलोहाग्निवर्णसदृशाः, 'कक्खडफासा' कर्कशस्पर्शा:-कर्कश:-अत्यन्त कठोरः स्पर्णी येषु ते कर्कशस्पर्शाः, 'दुरहियासा'-दुरध्यासाः-दुःखेन अध्यास्यन्ते-सह्यन्ते इति दुरध्यासाः, दुःसहा इत्यर्थः 'असुभा णरगा'-पूर्वोक्ताः नरकत्रयनरकावासाः, 'असुभा णरगेसु वेयणाओ' अशुभा'नरकेषु-पूर्वोक्त नरकावासेपु वेदना भवन्ति, 'एत्थ णं'-अत्र खलु-उपर्युक्तस्थले 'धूमप्पभापुढवीनेरइयाणं-धूमप्रभापृथिवीनैरयिकाणाम्, पजत्तापज्जत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'उबवाएणं लोयस्स असंखेअन्धकार से व्याप्त रहते हैं, क्योंकि वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिष्कों का अभाव है। मेद, चर्बी, मवाद, रुधिर और मांस के कीच्ड के लेप से उनके तलभाग लिप्त रहते हैं, अतएव वे अत्यन्त अशुचि और बीभत्स होते हैं अथवा अपक्व गंध से युक्त हैं । अत्यन्त दुर्गध युक्त हैं। कापोत अग्नि के जैसे वर्ण वाले हैं अर्थात् धों की जाती हई लोहाग्नि की ज्वालाओं जैसे हैं। उनका स्पर्श बहुत-ही कठोर है और वे दुस्सह हैं । वे सभी अशुभ हैं और वहां की वेदनाएं भी अतीव अशुभ हैं। ___ वे नारकावास उपपात की अपेक्षा लोक के असंख्यातवें भाग में, અન્ધકારથી વ્યાપ્ત રહે છે, કેમકે ત્યાં ગ્રહ, ચન્દ્ર, સૂર્ય નક્ષત્ર આદિ જેતિષ્કને અભાવ છે. મેદ, ચબી, મવાર, લેહી અને માંસના કીચડના લેપથી તેમના તળભાગ લિપ્ત રહે છે, તેથી જ તેઓ અત્યન્ત અશુચિ અને બીભત્સ હોય છે. અથવા અપકવ ગન્ધથી યુક્ત હોય છે. અત્યન્ત દુર્ગંધ યુકત છે. કપોત અગ્નિ જેવા રંગવાળા અર્થાત્ કુંકાતા હાગ્નિની જવાલાએ જેવા છે. તેમને પશે ઘણાજ કઠોર છે અને તેઓ દુસ્સહ છે. તેઓ બધા અશુભ છે અને ત્યાંની પીડાઓ પણ અતીવ અશુભ છે. તે નારકાવાસ ઉપપાતની અપેક્ષાએ લોકના અસંખ્યાતમા ભાગમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy