SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ ६४४ प्रज्ञापनासत्रे सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति-'कहिणं भंते ! धूमप्पभापुढवीनेरइआ परिवसति ?' हे भदन्त ! कुत्र खलु-कस्मिन् स्थले धूमप्रभापृथिवीनैरयिकाः परिवसन्ति ? भगवानुत्तरयति-'गोयमा !' हे गौतम ! धूमप्पभापुढवीए' धूमप्रभापृथिव्याः 'अट्ठारसुत्तरजोयणसयसहस्सबाहल्लाए'-अष्टादशोत्तरयोजनशतसहस्रबाहल्यायाः-अष्टादशसहस्राधिक लक्षयोजनविस्तारायाः, 'उवरि'उपरि-ऊर्श्वभागे 'एग जोयणसहस्सं ओगाहित्ता' एकं योजनसहस्रमवगाय 'हेट्टा चेगंजोयणसहस्सं वज्जित्ता'-अधश्च-अधस्तात्, एकं योजनसहस्रं वर्जयित्वा 'मज्झे सोलमुत्तरजोयणसयसहस्से'-मध्ये मध्यभागे इत्यर्थः, षोडशोत्तरयोजनशतसहस्रे-पोडशाधिकलक्षयोजनेषु 'एत्थ णं' अत्र खलु-उक्तस्थले 'धूमप्पभापुढवीनेरइयाण'-धूमप्रभापृथिवीनैरयिकाणाम्, 'तिनि निरयावाससयसहस्सा'त्रीणि निरयावासशतसहस्राणि, लक्षत्रयनरकावासाः भवंतीति मक्खाय'भवन्तीत्याख्यातं मया-महावीरेण, अन्यैश्च तीर्थकृद्भिः , 'तेणं णरगा अंतो वट्टा' -ते खलु पूर्वोक्ताः, नरकाः-लक्षत्रयनरकावासाः, अन्तः-मध्ये आभ्यन्तरे इत्यर्थः वृत्ताः-वृत्ताकाराः, 'बाहिं च उरंसा' बहिर्भागे चतुरस्रा:-चतुरस्राकाराः 'अहे खुरप्पसंठाणसंठिया' -अधः-अधोभागे क्षुरप्रसंस्थानसंस्थिता:-क्षुरप्रस्य-प्रहरणविशेषस्येव संस्थानम्-तीक्ष्णता लक्षण आकारस्तेन संस्थिताः, 'निच्चंधयारतमसा' -नित्यान्धकारतामसा:-अत्यन्तान्ध कारावृताः, 'बवगयगहचंदसूरनक्खत्तजोइस्पष्ट करने के लिए प्रकारान्तर से प्रश्न किया गया है-हे भगवन् ! धूमप्रभा पृथिवी के नारक कहां निवास करते हैं ? भगवान उत्तर देते हैंधूमप्रभापृथिवी एक लाख अठारह हजार योजन मोटी है । उसके ऊपर के और नीचे के एक-एक हजार योजन क्षेत्र को छोडकर मध्य के एक लाख सोलह हजार योजनों में धूमप्रभा पृथिवी के नारकों के तीन लाख नारकावास हैं, ऐसा मैंने तथा अन्य समस्त तीर्थकरों ने भी कहा है। वे तीन लाख नारकावास अन्दर से गोलाकार हैं, बाहर से चौकोर हैं और नीचे क्षुरप्र नामक शस्त्र के समान तीक्ष्ण हैं । सदैव પ્રશ્ન કરાય છે-હે ભગવન! ધૂમપ્રભાના નારક કયાં નિવાસ કરે છે? શ્રી ભગવાન ઉત્તર આપે છે–ધૂમપ્રભા પૃથ્વી એક લાખ અઢાર હજાર ચોજન મોટી છે. તેના ઉપરના અને નીચેના એક એક હજાર યોજન ક્ષેત્રને છેડીને મધ્યના એક લાખ સેલ હજાર એજનમાં ધૂમપ્રભ પૃથ્વીના નારકના ત્રણ લાખ નારકાવાસ છે, એમ મેં તથા અન્ય સમસ્ત તીર્થકરેએ પણ કહ્યું છે. તે ત્રણ લાખ નારકાવાસ અંદરથી ગળાકાર છે, બહારથી ચેરસ છે. અને નીચે સુરપ્ર (સજા) નામક શસ્ત્રના સમાન તીર્ણ છે. તે બધા સદૈવ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy