SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ - प्रज्ञापनासत्रे कुत्र खलु भदन्त ? तमा पृथिवीनैरयिकाः परिवसन्ति ? गौतम ! तमायाः पृथिव्याः पोडशोत्तरयोजनशतसहस्रबाहल्याया उपरि एकं योजनसहस्रमवगाह्य अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये चतुर्दशोत्तरयोजनशतसहस्र, अत्र खलु तमः प्रभापृथिवीनैरयिकाणाम् एकं पञ्चोनं नरकावासशतसहस्रं भवतीत्याख्यातम् । ते खलु नरका अन्तोवृत्ताः, बहिश्चतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः नित्यान्धकारतामसा व्यपगतग्रहचन्द्रसूरनक्षत्रज्योतिषिकपथाः, मेदोवसापूयपटलरुधिर मांसकर्दमलिप्तानुलेपनतला, अशुचिविस्राः परमदुरभिगन्धाः कर्कशस्पर्शा दुरध्यासा अशुभा नरकाः, अशुभा नरकेषु वेदनाः, अत्र खलु तमापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खलु बहवः तमः प्रभापृथिवीनैरयिकाः परिवसन्ति-कालाः कालावभासाः, गम्भीरलोमहर्षा भीमा उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिताः, नित्यमुद्विग्नाः, नित्यं परमासुखसंबद्धं नरक भयं प्रत्यनुभवन्तो विहरन्ति ।।सू०१३॥ ठाणा पण्णत्ता ?) भगवन् ! तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां कहे हैं (कहि णं भंते ! तमापुढवीनेरइया परिवसंति ?) तमःप्रभा पृथिवी के नारक कहां निवास करते हैं ? (गोयमा! तमाए पुढवीए सोलसुत्तरजोयणसयसहस्सबाहल्लाए) एक लाख सोलस हजार योजन मोटी तमाप्रभा पृथिवी के (उवरि एगं जोयणसहस्सं ओगाहित्ता) ऊपर के एक हजार योजन अवगाहन करके (हिट्ठा चेगं जोयणसहस्सं वज्जित्ता) और नीचे एक हजार योजन छोडकर (मज्झे) मध्यभाग में (चउद्दसुत्तरजोयणसयसहस्से) एक लाख चौदह हजार योजन में (एत्थाणं) यहां (तमप्पभापुढवीनेरइयाणं) तमःप्रभा पृथिवी के नारकों के (एगे पंचूणे णरगावाससयसहस्से) पांच હે ભગવન્! તમ પ્રભા પૃથ્વીને પર્યાપ્ત અને અપર્યાપ્ત નારકના સ્થાન કયાં ४i छ ? (कहिणं भंते ! तमा पुढवी नेरइया परिवसंति?) तमामा पृथ्वीना ना२४ ४यां निवास ४२ छ ? (गोयमा ! तमाए पुढवीए सोलसुत्तर जोयणसयसहस्स बाहल्लाए) से साथ सो १२ योसन भाटी तम:। पृथ्वीना (वरि एग जोयणसहस्सं ओगाहित्ता) ७५२ मे .०२ यो माना ४२शन (हिंद्रा गं जोयणसयसहस्सं वज्जित्ता) मने नीये मे डन्त२ यान छोडीने (मज्झे) मध्यम (चउद्दसुत्तरजोयणसयसहस्से) मे सोम यौह तर योनिमा (एत्थ णं) मडी (तमप्पभा पुढवी नेरयाइयाणं) तम:प्रमा पृथ्वीना नारछीना (एगे पंचूणे શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy