SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१० नैरयिकाणां स्थानानि 'पज्जत्तापज्जत्तगाण'-पर्याप्तापर्याप्तकानाम् 'ठाणा' पण्णत्ता' --स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'उववाएणं लोयस्स असंखेज्जइभागे'-उपपातेन-उपपातापेक्षया लोकस्यासंख्येयभागे, 'समुग्धाएणं लोयस्स असंखेज्जइभागे' समुद्घातेन लोकस्य असंख्येयभागे-असंख्येयतमे भागे इत्मर्थः 'सहाणेणं लोयस्स असंखेज्जइभागे'-स्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयभागे-असंख्येयतमे भागे इत्यर्थः 'तत्थ णं बहवे वालुयप्पभापुढवीनेरइया परिचसंति'-तत्र खलु-उपर्युक्तस्थाने बहवो बालुकाप्रभापृथिवीनैरयिकाः परिवसन्ति, ते च नैरयिकाः काला'-कृष्णाः ‘कालोभासा' -कृष्णावभासा:-अत्यन्तकृष्णवर्णकान्तयः, अत एव 'गंभीरलोहरिसा'- गम्भीरलोमहर्षाः-गम्भीरः -अतीवोत्कटः, दर्शनेन लोमहर्षः-रोमाञ्चोद्गमो येभ्यस्ते तथाविधाः, अतएव 'भीमा-भयङ्कराः 'उत्तासणगा'-अतीव त्रासोत्पादकाः 'परमकृष्णाः -अतीव कृष्णवर्णाः, 'वण्णेणं पण्णत्ता' वर्णेन-वर्णापेक्षया प्रज्ञप्ताः 'समणाउसो!' हे श्रमणायुष्मन् ! 'तेणं निच्चं भीता' ते खलु नैरयिकाः नित्यं-- सर्वकालं भीताः-भययुक्तास्तिष्ठन्ति, 'णिच्चं तत्था'-नित्यं-सर्वकालं त्रासिताः ____ उपर्युक्त स्थानों में वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहे गए हैं । उपपान की अपेक्षा लोक के असंख्यातवें भाग में, समुद्घात की अपेक्षा लोक के असंख्यातवें भाग में और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में होते हैं। वहां वालुकाप्रभा पृथिवी के बहुत-से नारक रहते हैं । वे नारक जीव काले हैं, अत्यन्त कालो कान्ति वाले हैं, अतएव उन को देखने मात्र से उत्कृष्ट रोमांच हो आता है । वे भयंकर और तीव्र त्रासजनक होते हैं । हे आयुष्मन श्रमण ! वे वर्ण से अत्यन्त ही कृष्ण होते हैं । वे नारक निरन्तर भययुक्त रहते हैं, सर्वदा त्रासयुक्त बने रहते हैं और उन्हें सदैव त्रास पहुंचाया निरन्तर रहता है-वे आपस में भी एक दूसरे को ઉપર્યુક્ત સ્થાનમાં વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના સ્થાન કહેલાં છે. ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમા, સમુદ્ર ઘાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમા ભાગમાં થાય છે. ત્યાં વાલુકાપ્રભા પૃથ્વીના ઘણા નારક રહે છે. તે નારક જીવ કાળા છે. અત્યન્તકાળી કાન્તિવાળા છે. તેથી જ તેમને જેવા માત્રથી ઉત્કૃષ્ટ રોમાંચ થઈ આવે છે. તેઓ ભયંકર અને તીવ્ર ત્રાસ જનક હોય છે. હે આયુમન શ્રમણ ! તેઓ રંગે ખૂબજ કૃષ્ણ હોય છે. તેઓ (નાર) નિરન્તર ભયયુક્ત રહે છે, સર્વદા ત્રાસ યુકત રહે છે. અને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy