SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे -त्रास प्रापिताः परस्परं, परमाधार्मिकै, 'निच्चं उचिग्गा'-नित्यं सततम्उद्विग्नाः-उद्वेगवन्तस्तिष्ठन्ति, 'निच्चं परमममुहं संबद्धं णरगभयं'-नित्यम्सर्वकालम्, परमासुखसम्बद्धम्-अत्यंतदुःखानुबद्धम् अन्तराव्यवच्छेदरहितंनरकभयम्, 'पञ्चणुभवमाणा' -प्रत्यनुभवन्तः-प्रत्येकं वेदयमानाः 'विहरंति'विहरन्ति-तिष्ठन्ति ।।मू० १०॥ मूलम् -कहिणं भंते ! पंकप्पभापुढवीनेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? कहि णं भंते! पंकप्पभापुढवी नेरइया परिवसंति ? गोयमा ! पंकप्पभापुढवीए वीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्रा चेगं जोयणसहस्सं वजित्ता मज्झे अटारसुत्तरे जोयणसयसहस्से, तत्थ णं पंकप्पभापुढवोनेरइयाणं दसनिरयावाससयसहस्सा भवंतीति मक्खाय। ते णं णरगा अंतो वहा,, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसियपहा, मेयवसापूयपडलरुहिरमंसचिविखल्ललित्तागुलेवणतला असुइवीसा परमदुन्भिगंधा काउय अग णिवन्नाभा कक्खडप्फासा दुरहियासा असुभा णरगा, असुभा णरगेसु वेयणाओ, एत्थ णं पंकप्पभापुढवीनेरइयाणं पजत्ता. पज्जत्तगाणं ठाणा पण्णता । उववाएणं लोयस्स असंखेज्जइ भागे, समुग्घाएणं लोयस्त असंखेजइभागे, सटाणेणं लोयस्स असंखेज्जइभागे, तत्थ णं बहवे पंकप्पभापुढवीनेरइया परिवसंति-काला कालोभासा गंभीर लोमहरिसा भीमा उत्तासणगा सताते रहते हैं और परमाधार्मिक देव भी उन्हें सताते रहते हैं, इस कारण वे निरन्तर उद्विग्न बने रहते हैं। सदैव चालू रहने वाले अत्यन्त दुःखमय नरकभय का अनुभव करते रहते हैं ॥१०॥ તેઓને હંમેશા ત્રાસ પહોંચાડવામાં આવે છે–તેઓ આપસમાં પણ એક બીજાને સતત સતાવે છે અને પરમાધાર્મિક દેવ પણ તેઓને સતાવ્યા કરે છે. તે કારણે તેઓ નિરન્તર ઉદ્વિગ્ન થઈ રહે છે. સદૈવ ચાલુ રહેવાવાળા અને અત્યન્ત દુઃખમય નરકાગારના ભયને અનુભવ કર્યા કરે છે. જે ૧૦ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy