SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.९ नैरायेकाणां स्थानानि ६२९ चिबीभत्साः, अशुचयः - अपवित्राः, बीभत्साः - अत्यन्तजुगुप्सिता विस्रावा अपक्वगन्धाः 'परमदुब्भिगंधा' - परमदुरभिगन्धाः, अत्यन्तदुर्गन्धयुक्ताः, 'काउअगणिवन्नाभा' - कापोताग्निवर्णाभाः- ध्मायमानलोहाग्निवर्णकान्तयः 'कख्खड फासा' -कर्कशस्पर्शाः, कर्कशः - कठोरः स्पर्शो येषां ते तथाविधाः, 'दुरहियासा' - दुरध्यासाः, दुःखेन अध्यास्यन्ते - सह्यन्ते इति दुरध्यासाः - 'असुभा गरगा' - अशुभाः नरकाः- नरकावासाः ‘अशुभा णरगेसु वेयणाओ' अशुभाः नरकेषु वेदनाः भवन्ति, 'एत्थ णं'-अत्र खलु-उपर्युक्तस्थले 'सकरप्पभापुढवीनेरइयाणं' शर्करा प्रभापृथिवी - नैरयिकाणाम् 'पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' - स्था नानि - स्वस्थानानि प्रज्ञप्तानि, 'उववारणं, समुग्धाएणं, सहाणेणं' - उपपातेन - उपपातापेक्षया समुद्घातेन - समुद्वातापेक्षया, स्वस्थानेन - स्वस्थानापेक्षया 'लोगस्स असंखेज्जइभागे' - लोकस्य असंख्येयभागे पर्याप्तापर्याप्तकाः शर्कराप्रमापृथि वीरयिका वर्तन्ते, 'तत्थ णं वहवे सकरप्पभापुढवीनेरइआ परिवसंति'-तत्र खलु - पूर्वोक्तस्थानेषु बहवः शर्करा प्रभा पृथिवीन्नैरयिकाः परिवसन्ति, ते च शर्करा - अपक्व गंध वाले हैं, घोर दुर्गन्ध से युक्त हैं, कापोत अग्नि के वर्ण सरीखे हैं अर्थात् धोंकी जाती हुई लोहाग्नि के सदृश आभा वाले हैं। उनका स्पर्श बडा ही कठोर होता है, अतएव वे दुस्सह हैं । वे सभी नरक अशुभ हैं और वहां की वेदनाएं भी अशुभ हैं । इनमें शर्कराप्रभा के पर्याप्त अपर्याप्त नारकों के स्वस्थान कहे गए हैं । उपपात की अपेक्षा, समुद्घात की अपेक्षा और स्वस्थान की अपेक्षा लोक के असंख्यातवें भाग में पर्याप्त और अपर्याप्त शर्कराप्रभा के नारक रहते हैं । इन पूर्वोक्त स्थानों में शर्कराप्रभा के बहुतसे नारक निवास करते हैं । वे कृष्ण वर्ण, कृष्ण आभा वाले, अत्यन्त उत्कृष्ट रोमांचजनक, भयानक और त्रासोत्पादक हैं। हे आयुष्मन् અને ઘૃણાસ્પદ છે અથવા અપક્વગંધવાળા છે. ઘેાર દુર્ગન્ધથી યુક્ત છે કપાત અગ્નિના રગ સરખાં છે. અર્થાત્ ધમાતા લાહાગ્નિના સરખી આભાવાળા છે. તેમના સ્પ` ખૂબજ કઠાર હાય છે. તેથી જ તેએ દુઃસહુ છે. તે બધાં નરક અશુભ છે અને ત્યાંની વેદનાએ પણ અશુભ છે. તેમાં શાપ્રભાના પર્યાપ્ત અને અપર્યાપ્ત નારકાના સ્વસ્થાન કહેલાં છે. ઉપપાતની અપેક્ષાએ. સમુદ્ધાતની અપેક્ષાએ અને સ્વસ્થાનની અપેક્ષાએ લેાકના અસખ્યાતમા ભાગમા પર્યાપ્ત અને અપર્યાપ્ત શ`રપ્રભાના નારક રહે છે. આ પૂર્વોક્ત સ્થાનેામાં શરાપ્રભાના ઘણા નારક નિવાસ કરે છે. તેઓ कृष्णुवा, कृष्णु माभावागा. અત્યન્ત ઉત્કટ રામાંચ જનક ભયાનક અને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy