SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ६२८ प्रज्ञापनासूत्रे उक्तस्थले 'सक्करप्पभापुढवीनेरइयाणं' शर्कराप्रभापृथिवीनरयिकाणाम् 'पणवीस निरयावाससयसहस्सा हवंतीति मक्खाय'-पञ्चविंशतिनरकावासशतसहस्राणि-- पञ्चविंशतिलक्षनरकावासा भवन्तीत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थकृद्भिः, 'तेणं गरगा अंतो वट्टा'-ते खलु-पूर्वोक्ता नरकाः पञ्चविंशतिलक्षनरकावासाः, अन्तः-मध्ये आभ्यन्तरे वृत्ताः-वृत्ताकाराः बाहिं चउरंसा-बहिर्भागे चतुरस्रा:चतुरस्राकाराः 'अहे खुरप्पसंठाणसंठिया'-अध:-अधोभागे, क्षुरप्रसंस्थानसंस्थिताः क्षुरप्रस्य-प्रहणविशेषस्येव संस्थानम्-आकारस्तीव्रतालक्षणं तेन संस्थिताः 'निच्चधयारतसा'-नित्यान्धकारतामसाः, नित्यं-सर्वकालम् प्रकाशाभावेन अन्धकारावृता इत्यर्थः, 'ववगयगहचंदसूरनरक्खत्तजोइसियप्पहा'-व्यपगतग्रहचंद्रसूर्यनक्षत्रज्योतिष्कपथा:-व्यपगतः-परिभ्रष्टः ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणखात् तारारूपाणाञ्च ज्योतिष्काणां पन्थाः मागों येभ्यस्ते तथाविधा इत्यर्थः, तथामेदवसापूयपडलरुहिरमंसचिक्खिललिताणुलेवणतला'- मेदोवसापूतिपटलरुधिरमांसर्यश्चिक्खिल्लः-कर्दमस्तेन लिप्तम्-उपदिग्धम्, अनुलेपनेन-पौनः पुन्यानुलेपनेन उपचितं तलं-भूमिभागो येषां ते तथाविधाः, अतएव-'असुइवीसा'-अशुमध्य में, एक लाख तीस हजार योजन में शर्कराप्रभा पृथिवी के नारका के पच्चीस लाख नारकावास हैं, ऐसा मैंने और सभी अन्य तीर्थंकरों ने निरूपण किया है। __वे पच्चीस लाख नरक अन्दर गोलाकार हैं, बाहर चौकोर हैं, नीचे खुरपा के समान तीखे हैं । प्रकाश का अभाव होने के कारण सदैव अंधकार से व्याप्त रहते हैं। वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र और उपलक्षण से तारा रूप ज्योतिष्कों का संचार नहीं होता वे मेद, चर्बी, मवाद तथा रुधिर और मांस के कीचड के लेप से पुनः पुनः लिप्त तले वाले होते हैं, इस कारण अशुचि और घृणास्पद हैं या તથા નીચેથી પણ એક હજાર જન ભાગને છોડીને મધ્યમાં એક લાખ ત્રીસ હજાર એજનમાં શર્કરા પ્રભા પૃથ્વીના નારકોના પચ્ચીસ લાખ નરકાવાસ છે. એવું મેં અને બધા તીર્થકરેએ નિરૂપણ કર્યું છે. તે પચ્ચીસ લાખ નરક અન્દર ગળાકાર છે. બહાર ચતુરસ છે. નીચે ખુરપાના સરખા તીણ છે. પ્રકાશને અભાવ હોવાના કારણે સદૈવ અંધારાથી વ્યાપ્ત રહે છે. ત્યાં ગ્રહ, ચન્દ્રમા, સૂર્ય, નક્ષત્ર અને ઉપલક્ષણથી તારા રૂપ તિષ્કને સંચાર થતો નથી. તે મેદ, ચબી, મવાદ પરૂ તથા લેહી અને માંસના કીચડ લેપથી પુનઃ પુનઃ લિપ્ત તળવાળા હોય છે. આ કારણે અશુચિ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy