SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.९ नैरयिकाणां स्थानानि ६२७ टीका - अथ पर्याप्तापर्याप्तकशर्कराप्रभा पृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुमाह--' कहि णं भंते ! सक्करप्पभापुढवी नेरइयाणं' गौतमः पृच्छति - हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे शर्कराप्रमापृथिवी नैर विकाणाम् 'पज्जत्तापज्जतगाणं पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि - स्वस्थानानि प्रज्ञप्तानि - प्ररूपितानि ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति - 'कहि णं भंते ! सकरप्पभापुडवीनेरइया परिवसंति ?" हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे शर्कराप्रमापृथिवीनैरयिकाः परिवसन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम ! सकरपभापुढवी ए' - शर्कराम भापृथिव्याः, 'बत्तीसुत्तर जोयणसयसहस्सबाहल्लाए' - द्वात्रिंशत्सहस्रो तरयोजनशतसहस्रबाहल्यायाः - द्वात्रिंशत्सहस्राधिकलक्षयोजनविस्तारायाः, 'उवरिं' उपरि- ऊर्ध्वम् ' एवं जोयणसहस्सं ओगाहित्ता' - एकं योजन सहस्त्रमवगाह्य 'हेट्ठा वेगं जोयणसहस्सं वज्जित्ता' - अधश्च - अधोभागे एकं योजनसहस्रं वर्जयित्वा 'मज्झे तासुत्तरे जोयणसयस हस्से' - मध्ये त्रिंशदुत्तरे योजनशतसहस्त्रे - त्रिंशत्सहस्राधिकलक्षयोजनेमु 'एत्थ णं' - अत्र खलु - ठाणसंठिया) नीचे खुरपा के आकार के तीक्ष्ण - हैं (निबंधयारतमसा) नित्य अंधकार से तामस है इत्यादि पूर्ववत् ॥ ९ ॥ टीकार्थ - अब शर्कराप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं । गौतम स्वामी ने प्रश्न किया- भगवन् ? शर्कराप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां कहे गए हैं ? इसी को स्पष्ट करने के लिए कहा है - भगवन् ! शर्कराप्रभा के नारक कहां निवास करते हैं ? भगवान् ! उत्तर देते हैं - हे गौतम! एक लाख बत्तीस हजार योजन मोटाई वाली शर्कर प्रभा पृथिवी के ऊपर के एक हजार योजन भाग को छोड कर तथा नीचे से भी एक हजार योजन भाग को छोड कर नीथे सुरपानी आझरवाजा तीक्ष्णु छे (निच्चवयार तमसा ) नित्य अन्धकारथी તામસ છે. ઇત્યાદિ પૂર્વવત્ ॥ ૯ ૫ ટીકા –હવે શર્કરાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકાના સ્થાન આદિની પ્રરૂપણા કરતાં કહે છે. શ્રી ગૌતમ સ્વામીએ પ્રશ્ન કર્યો-હે ભગવન્ ! શરાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકાના સ્થાન કયાં કહેવાયેલા છે ? તેને સ્પષ્ટ કરવાને માટે કહ્યું છે–ભગવન ! શ`રાપ્રભાના નારક કયાં નિવાસ કરે છે ? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ એક લાખ બત્રીસ હજાર યેાજન મોઢાઇ વાળી શરાપ્રભા પૃથ્વીના ઉપરના એક હજાર યેાજન ભાગને છેડીને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy