SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ६२६ प्रज्ञापनास्त्रे योजनसहस्रमवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा मध्ये त्रिंशदुत्तरे योजनशतसहस्रे, अत्र खलु शर्कराप्रभापृथिवीनैरयिकाणां पञ्चविंशतिनिरयावासशत सहस्राणि भवन्तीत्याख्यातम् । ते खलु नरका अन्तो वृत्ताः, बहिश्चतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः, नित्यान्धकारतामसा व्यपतग्रहचन्द्रसूरनक्षत्रज्योतिषिकपथाः मेदवसापूति पटलरुधिरमांसकर्दमलिप्तानुलेपनतलाः अशुचिविस्राः, परमदुरभिगन्धाः कापोताग्निवर्णाभाः कर्कशस्पर्शाः दुरध्यासा अशुभा नरकाः, अशुभा नरकेषु वेदनाः, अत्र खलु शर्कराप्रभापृथिवी नैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खलु बहवः शर्कराप्रभापृथिवीनैरयिकाः परिवसन्ति, कालाः कालावभासा गम्भीरलोमहर्षा भीमा उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रस्ताः, नित्यमुद्विग्नाः, नित्यं परमासुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥सू०९॥ अपर्याप्त नारकों के स्थान कहां कहे हैं ? (कहि णं भंते ! सक्करप्पभा पुढवीनेरझ्या परिवसंति ?) हे भगवन् ! शर्कराप्रभा के नारक कहां रहते हैं ? (गोयमा ! सक्करप्पभाए पुढवीए उवरिं) हे गौतम ! शर्कराप्रभा पृथिवी के ऊपर (एगं जोयणसहस्सं अवगाहित्ता) एक हजार योजन अवगाहन करके (हेट्टा चेगं जोयणसहस्सं) और नीचे एक हजार योजन (वज्जित्ता) छोड कर (मज्झे) मध्यभाग में (तीसुत्तरे जोयणसहस्से) एक लाख तीस हजार योजन में (एत्थ णं) यहां (सक्करप्पभा पुढवीनेरइयाणं) शर्कराप्रभा पृथिवी के नारकों के (पणवीसं) पच्चीस (निरयावाससयसहस्सा) लाख नारकावास (भवंतीति मक्खायं) हैं ऐसा कहा है (ते णं णरगा) वे नरक (अंतो वट्टा) अन्दर गोलाकार हैं (बाहिं चउरंसा) बाहर चौकोर हैं (अहे खुरप्पस्थान ४यां ४i छ ? (कहिणं भंते ! सकरप्पभा पुढवीनेरइया परिवसंति !) 3 सावन् ! २४ राप्रमाना ना२४ ४या २ छ ? (गोयमा ! सक्करप्पभाए पुढवीए उवरिं) है गौतम ! शरामा पृथ्वीना 6५२ (एगं जोयणसहस्सं ओगाहित्ता) मे १२ यापन साउन ४शन (हेद्वा-चेगं जोयणसहस्सं) मने नये ४ हुन२ योन वज्जित्ता) छोडीने (मज्ञ) मध्यमाभा (तीसुत्तरे जोयणस यसहस्से) मे सास जीस २ योनिमा (एत्थणं) मडी (सक्करप्पभा पुढवी नेरइयाणं) शराप्रमा पृथ्वीना नीना (पणबीस) ५२चीस (निरयावाससयसहस्सा) साप ना२४पास (भवंतीति मक्खाय) छ सेभ यु छ (ते णं णरगा) ते नछ। (अंतो वट्टा) म १२ गोणा४२ छ (बाहिं चउरंसा) महा२ यतु२ख या२४ छ (अहे खुप्पसंठाण संठिया) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy