SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ - - -- - ममेयबोधिनी टीका द्वि. पद २ सू.९ नैरयिकाणां स्थानानि मूलम्-कहि णं भंते ! सकरप्पभापुढवीनेरइयाणं पजत्तापज्जत्तगाणं ठाणा पण्णत्ता ? कहिणं भंते ! सकरप्पभापुढवीनेरइया परिवसंति ? गोयमा ! सकरप्पभापुढवीए बत्तीसुत्तर जोयणसयसहस्स बाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता, हेट्रा. चेगं जोयणसहस्सं वजित्ता मज्झे तीसुत्तरे जोयणसयसहस्से, एत्थ णं सकरप्पभापुढवीनेरइयाणं पणवीसं निरयावाससयसहस्सा भवंतीति मक्खायं । तेणं णरगा अंतोवट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसुरनवखत्तजोइसियपहा मेयवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुन्भिगंवा काउय अगणि. वन्नाभा कक्खडप्फासा दुरहियासा असुभा गरगा, असुभा णरगेसु वेयणाओ, एत्थ णं सक्करप्पभापुढवीनेरइयाणं पज्जत्तापजत्तगाणं ठाणा पणत्ता, उववाएणं लोगस्स असंखेजइ. भागे, समुग्घाएणं लोगस्स असंखेजइभागे, सटाणेणं लोगस्स असंखेज्जइभागे, तत्थ णं बहवे सकरप्पभापुढवीनेरइया परिवसंति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वन्नेणं पण्णत्ता समणाउसो!। तेणं निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निच्च उव्विग्गा, निच्चं परममसुहसंबद्धं नगरभयं पञ्चणुब्भवमाणा विहरंति ॥सू० ९॥ छाया-कुत्र खलु भदन्त ! शर्कराप्रभापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! शर्कराप्रभापृथिवीनरयिकाः परिवसन्ति ? गौतम ! शर्कराप्रभापृथिव्या द्वात्रिंशदुत्तरयोजनशतसहस्रबाहल्या या उपरि एकं शब्दार्थ-(कहि गंभंते ! सक्करप्पभापुढवीनेरइयाणं पजत्तापज्जत्तगाणं ठाणा पण्णत्ता ?) भगवन् ! शर्कराप्रभा पृथिवी के पर्याप्त और ___ शहाथ-(कहि णं भंते ! सकरप्पभा पुढवी नेरइयाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता!) 3 मावन् ! शशमा पृथ्वीना पर्याप्त मने अपर्याप्त नारीन। प्र० ७९ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy