SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे भापृथिवीनैरयिकाः 'काला'-कृष्णाः-कृष्णवर्णाः, 'कालोभासा'-कृष्णावभासाः गंभीरलोमहरिसा'-गम्भीरलोमहर्षाः-गम्भीरः-अत्यन्तोत्कटः, लोमहर्षः-रोमाश्वोद्गमो येषां ते गम्भीरलोमहर्षाः, अतएव 'भीमा,-भीमाः-भयानकाः उत्तासणगा' उत्त्रासनका:-उत्त्रासजनकाः, 'परमकिण्हा'-परमकृष्णा:-अत्यन्त कृष्णवर्णाः, 'वण्णेणं पण्णत्ता'-वर्णेन-वर्णापेक्षया प्रज्ञप्ताः प्ररूपिताः सन्ति, 'समणाउसो ! हे श्रमणायुष्मन् ! 'ते णं निच्चं भीता'-ते खलु-पर्याप्तापर्याप्तकाः शर्कराप्रभापृथिवीनैरयिकाः, नित्यं-सर्वकालम्, भीताः-भयभीतास्तिष्ठन्ति, 'निच्च तत्था'-नित्यं-सर्वकालम् त्रस्ताः-त्रासयुक्ताः, 'निच्चं तसिया'-नित्यं-सर्वकालं --त्रासिताः-त्रासं प्रापिताः, 'निच्चं उधिग्गा'-नित्यं सततम् उद्विग्ना:-उद्वेग वन्तः, 'निच्चं परममसुहसंबद्धं गरगभयं'-नित्यं-सर्वकालम् परममशुभम्-अत्यन्तानिष्टम्, सम्बद्धम्-अनुबद्धं मध्ये विच्छेदवर्जितं नरकभयम् ‘पच्चणुभवमाणा' -प्रत्यनुभवन्तः- प्रत्येकमनुभवन्तः 'विहरंति'-विहरन्ति-तिष्ठन्ति ॥सू ०९॥ मूलम्-कहि णं मते ! वालुयप्पभापुढवीनेरइयाणं पजत्तापज्जत्तगाणं ठाणा पण्णत्ता ? कहि णं भंते ! वालुयप्पभापुढवीनेरइया परिवसति ? गोयमा ! वालुयप्पभापुढवीए अट्रावीसुत्तर जोयणसयसहस्सबाहल्लाए उरि एग जोयणसहस्सं ओगाहिता, हेटा चेगंजोयणसहस्सं वज्जित्तामझे छव्वीसुत्तर जोयणसहस्से, एत्थ णं वालुयप्पभानेरइयाणं पन्नरसनिरयावाससय. सहस्सा भवंतीति मक्खायं । ते णं णरगा, अंतो वट्टावाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निच्चंधयारतमसा, ववगयगहचंदसूरनक्खत्तजोइसियपहा, मेयवसा पूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला, असुइवीसा, परमदुन्भिगंधा, काउयअश्रमण ! वे वर्ण की अपेक्षा से परमकृष्ण कहे गए हैं। वे नारक सदैव भयभीत रहते हैं, सदैव त्रासयुक्त होते हैं, सदैव त्रास को प्राप्त रहते हैं, सदैव उद्वेगयुक्त रहते हैं और निरन्तर बने रहने वाले अत्यन्त अशुभ नरकभय का अनुभव करते हुए वहां रहते हैं ॥९॥ ત્રાત્પાદક છે. તે આયુષ્યનું શ્રમણ ! તેઓ વર્ણની અપેક્ષાએ પરમ કૃષ્ણ કહેલાં છે તે નારકો સદેવ ભયભીત રહે છે. સદૈવ ઉદ્વેગ યુક્ત રહે છે અને નિરંતર બનનારા અત્યન્ત અશુભ નરક ભયને અનુભવ કરતા થકા ત્યાં રહે છે છેલ્લા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy