SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ६२२ प्रज्ञापनासूत्रे महावीरेण अन्यैश्च तीर्थकृद्भिः, 'ते णं नरगाअंतो बट्टा'-ते खलु नरकाः-रत्नप्रभापृथिवी त्रिंशल्लक्षनरकावासाः, अन्तः-मध्ये आभ्यन्तरे इत्यर्थः, वृत्ताः-वृत्ताकाराः 'बाहिं चउरंसा'-बहिर्भागे चतुरस्रा:-चतुस्राकाराः, 'अहे खुरप्पसंठाणसंठिया'अधः-अधोभागे भूमितले इत्यर्थः क्षुरप्रसंस्थानसंस्थिताः, क्षुरप्रस्य प्रहरणविशेष स्येवसंस्थानम्-तीक्ष्णतारूप आकार स्तेन संस्थिता, इति क्षुरप्रसंस्थानसंस्थिताः 'निच्चंधयारतमसा'-नित्यान्धकारतामसाः, नित्यं-सर्वकालम् अन्धकारतामसाः-तमसा सर्वकालान्धकाराः, अतएव 'ववगयगहचंदसूरनक्खत्तजोइसियपहा'-व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, व्यपगतः परिभ्रष्टः ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणखात् तारारूपाणाश्च ज्योतिष्काणां प्रभायुक्तानां देवानां पन्थाः-मार्गों येभ्य स्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, 'मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणातला'-मेदोवसापूति पटलरुघिरमांस चिखिल्ललिप्तानुलेपनतलाः, स्वभावनिष्पन्न मदोवसापूतिरुधिरमांसैर्यश्चिक्खिल्लः कर्दमस्तेन लिप्तम्-उपदिग्धम्, अनुलेपनेन-सकृल्लिप्तस्य पौनः पुन्योपलेपनेन, उपचितं तलं-भूमिभागो येषां ते तथाविधाः, अतएवाह-'असुइवीसा'अशुचिबीभत्साः, अशुचयः-अपवित्रा:-अपववगन्धाः बीभत्सा:-अत्यन्तजुगुतीस लाख, नारकावास हैं ऐसा मैंने तथा अन्य तीर्थकरों ने भी कहा है । वे रत्नप्रभा के तीस लाख नारकावास अन्दर से गोलाकार हैं, बाहर के भाग में चौकोर हैं और नीचे क्षुरम (खुरपे) नामक शस्त्र के समान तीखे आकार वाले हैं । सदैव अन्धकार युक्त होने से अंधेरे हैं, क्यों कि वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिष्कों का संचार नहीं होता है। उपलक्षण से वहां तारों का भी अभाव समझ लेना चाहिए । वे नारकावास स्वभावसिद्ध मेद, चर्बी, सडे रुधिर और मांस के कीचड के लेप से लिप्त तल वाले हैं । इसी कारण अशुचि हैं और बीभत्स हैं या अपक्व गंध वाले हैं। बहुत ही धृणाजनक પ્રભા પૃથ્વીના નારકના નરકાવાસ ત્રીસ લાખ છે, એવું મેં તથા અન્ય તીર્થ કરેએ પણ કહ્યું છે. તે રત્નપ્રભાના ત્રીસ લાખ નારકાવાસ અંદરથી ગળાકાર છે. બહારથી ચતુરસ છે (રસ) અને નીચે (સજાયા) ભુરખના સમાન તીક્ષણ આકારવાળા છે. સદૈવ અન્ધકાર યુક્ત હોવાથી અંધારાવાળા છે. કેમકે ત્યાં ગ્રહ, ચન્દ્રમાં સૂર્ય, નક્ષત્ર વિગેરે તિકોને સંચાર નથી થતું. ઉપલક્ષણ થી ત્યાં તારાઓનો પણ અભાવ સમજી લેવા જોઈએ. તે નારકવાસો સ્વભાવ સિદ્ધ મેદ, ચબી, સડેલ લેહી અને માંસના કીચડના લેપથી લિપ્ત તળવાળા છે. એ કારણે અપવિત્ર છે અને બીભત્સ છે અગર અપક્વગંધ વાળા છે ખૂબજ ધૃણાજનક છે. પરમ દુધવાળા છે મૃત ગાય આદિના સડેલા કલે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy