SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ६२३ प्रमेयबोधिनी टीका द्वि. पद २ सू.८ रयिकाणां स्थानानि सिताश्चेति तथाविधाः 'परमदुभिगंधा' परमदुरभिगन्धाः-मृतगवादिकलेवरेभ्योऽपि अत्यन्तानिष्टदुरभिगन्धाः, 'काउय अगणिवन्नाभा' कापोताग्निवर्णाभाः -ध्मायमानलोहाग्निज्वालासदृशाः 'कक्खडफासा'-कर्कशस्पर्शाः, कर्कशाः-- कठोराः, अतीवदुःसहाः स्पर्शा येषां ते कर्कशस्पर्शाः, 'दुरहियासा'-दुरध्यासाः, दुःसहा इत्यर्थः, 'असुभा णरगा' अशुभाः-अरमणीयाः, नरकाः-नरकावासा भवन्ति, 'असुभा णरगेसु वेयणाओ' अशुभाः नरकेषु वेदना भवन्ति, 'एत्थ णं' अत्र खलु-उपयुक्तस्थानेषु 'रयणप्पभापुढवीनेरइया णे'-रत्नप्रभा पृथिवीनैरयिकाणाम् ‘पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि सन्ति, 'उववाएणं लोयस्स असंखेज्जइभागे'-उपपातेन-उपपातापेक्षया लोकस्यासंख्येयत मेभागे, 'समुग्धाएणं लोयस्स असंखेज्जइभागे' समुद्धातेन-समुद्घातापेक्षया लोकस्य असंख्येयतमे भागे, 'सटाणेणं लोयरस असंखेजइ भागे । स्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयतमे भागे पर्याप्तापर्याप्तकाः हैं । दुर्गध वाले हैं-मृत गाय आदि के सडे हुए कलेवरों से भी अधिक अनिष्ट बदबू वाले हैं । कापोत अग्नि के समान वर्ण वाले हैं अर्थात् धों की जाती हुई लोहाग्नि की ज्वालाओं के सदृश हैं। उनका स्पर्श इतना कठोर होता है कि सहना कठिन होता है । इसी कारण वे दुरध्यास कहे जाते हैं । वे नरकावास अशुभ अर्थात् अरमणीय होते हैं और वहां की वेदनाएं भी अशुभ होती हैं। इन उपर्युक्त स्थानों अर्थात् नारकावासों में रत्नप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्वस्थान कहे हैं। वे उपपात की अपेक्षा लोक के असंख्यातवें भाग में होते हैं, समुद्धात की अपेक्षा लोक के असंख्यात वें भाग में होते हैं और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में होते हैं । इन स्थानों में बहुत-से रत्नવરેથી પણ અધિક અનિષ્ટ બદબો વાળા છે. કપિત અગ્નિના સમાન વર્ણવાળા છે અર્થાત્ કુંકાતા એવા લેહાગ્નિની જવાળાઓના સદશ છે. તેઓને સ્પર્શ એટલે બધા કઠેર હોય છે કે સહન કરવું કઠણ પડે છે. એ કારણે તેઓ દુરધ્યાસ કહેવાય છે. તે નરકાવાસે અશુભ અર્થાત્ અરમણીય હોય છે અને ત્યાંની વેદનાઓ પણ અશુભ હોય છે. આ ઉપર્યુક્ત સ્થાને અર્થાત્ નારકાવાસમાં રત્નપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકના સ્વસ્થાન કહ્યાં છે. તેઓ ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં હોય છે. સમુદ્દઘાતની અપેક્ષાએ લોકના અસંખ્યાતમા ભાગમાં હોય છે. અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમાં ભાગમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy