SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.८ नैरयिकाणां स्थानानि कुत्र खलु-कस्मिन् प्रदेशे-रत्नप्रभापृथिवी नेरयिकाणाम् ‘पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञप्तानि ? तदेव प्रकारान्तरेण विस्पष्टार्थ पृच्छति 'कहि णं भंते ! रयणप्पभापुढवीनेरइया परिवसंति ?' हे भदन्त ! कुत्र खल-कस्मिन् प्रदेशे रत्नप्रभापृथिवीनैरयिकाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'इमीसे रयणप्पभाए पुढवीए'-अस्या रत्नप्रभायाः पृथिव्याः 'असीउत्तर जोयणसयसहस्सबाहल्लाए उवरिं' - अशीतिसरस्रोत्तरयोजनशतसहस्रबाहल्यायाः-अशीतिसहस्राधिकलक्षयोजनविस्तारायाः, उपरि 'एग जोयणसहस्समोगाहित्ता'-एकं योजनसहस्रमवगाह्य 'हेटाचेगंजोयणसहस्सं वज्जित्ता'-अधश्चैकं योजनसहस्रं वर्जयित्वा 'मज्झे अट्टहुत्तरे जोयणसयसहस्से' मध्ये अष्टसप्ततौ योजनशतसहस्रे-अष्टसप्ततिसहस्राधिकलक्षयोजनेषु 'एत्थ णं अत्र खलु-उक्तस्थानेषु 'रयणप्पभापुढवीनेरइयाणं' रत्नप्रभापृथिवीनैरयिकाणाम् 'तीसं निरयावाससयसहस्सा भवंतीति मक्खायं-त्रिंशग्निरयावासशतसहस्राणि-त्रिंशल्लक्षनरकावासाः, भवन्तीत्याख्यातम्-कथितं मया टीकार्थ-अब रत्नप्रभा पृथ्वी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा करने के लिए कहते हैं । गौतम स्वामी ने प्रश्न किया-भगवन् ! रत्नप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां हैं । इसी विषय को अधिक स्पष्टता के लिए प्रश्न किया गया-भगवन् ! रत्नप्रभा के नारक कहां रहते हैं ? भगवान् उत्तर देते हैं-हे गौतम ! यह रत्नप्रभा पृथिवी एक लाख अस्सी हजार योजन मोटी (जाडी) है । इसके ऊपरी भाग से एक हजार योजन अवगाहन करने पर अर्थात् एक हजार योजन ऊपरी भाग को छोड कर तथा नीचे भी एक हजार योजन छोड कर बीच के एक लाख अठहत्तर हजार योजनों में, रत्नप्रभा पृथिवी के नारकों के ટીકાથ-હવે રત્નપ્રભા પૃથ્વીના પર્યાય અને અપર્યાપ્ત નારકના સ્થાન આદિની પ્રરૂપણ કરવાને માટે કહે છે. શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્યો હે ભગવન્! રત્નપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકેના સ્થાન ક્યાં છે? એ વિષયની અધિક સ્પષ્ટતાને માટે प्रश्न ४२राये।- सावन ! २त्नभाना ना२४ ४या २९ छ ? શ્રી ભગવાન ઉત્તરદે છે- હે ગૌતમ ! આ રત્નપ્રભા પૃથ્વી એક લાખ એંસી હજાર જન મટી (જાડી) છે. તેના ઉપરના ભાગથી એક હજાર જન અવ ગહન કરવાથી અર્થાત્ એક હજાર જન ઉપરના ભાગને તથા નીચે પણ એક હજાર જન છેડીને વચલા એક લાખ અડસઠ હજાર જનમાં રત્ન શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy