SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे गौतम ! अस्याः रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपरि एकं योजनशतसहस्रमवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा, मध्ये अष्टसप्ततौ योजनशतसहस्रे, अत्र खलु रत्नप्रभापृथिवीनैरयिकाणां त्रिंशत् नरकावासशतसह. स्राणि भवन्तीत्याख्यातम् । ते खलु नरका अन्तोवृत्ताः, बहिश्चतुरस्राः, अधः क्षुरप्रसंस्थानसंस्थिताः, नित्यान्धकारतामसाः, व्यपगतग्रहचन्द्रसूरनक्षत्रज्योतिषिकपथाः, मेदवसापूतिपटलरुधिरमांसकर्दमलिप्तानुलेपनतलाः, अशुचिविस्राः, परमदुरभिगन्धाः, कापोताग्निवर्णाभाः, कर्कशस्पर्शाः, दुरध्यासाः, अशुभा नरकाः, अशुभा नरकेषु वेदनाः । अत्र खलु रत्नप्रभापृथिवीनेरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे । तत्र खलु बहवो रत्नप्रभापृथिवीनैरयिकाः परिवसन्ति-कालाः कालावभासाः, गम्भीरलोमहर्षाः भीमा उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! तत्र खलु नित्यंभीताः, नित्यंत्रस्ताः, नित्यं त्रासिता :, नित्यमुद्विग्नाः, नित्यं परमासुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ॥ सू ०८॥ टीका--अथ पर्याप्तापर्याप्तकरत्नप्रभा पृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुमाह-'कहिणं भंते ! रयणप्पभापुढवी नेरइयाणं'-गौतमः पृच्छति-हे भदन्त ! रहते हैं ? (गोयमा ! इमीसे रयणपभाए पुढवीए) इस रत्नप्रभा पृथ्वी के (असीउत्तरजोयण सयसहस्सबाहल्लाए) एक लाख अस्सी हजार योजन मोटाई वाली के (उपरि एगं जोयणसहस्स मोगाहित्ता) ऊपर एक हजार योजन छोडकर (हेट्ठा चेगं जोयणसहस्सं वजित्ता) नीचे भी एक हजार योजन छोडकर (मज्झे) मध्य में (अठहत्तरे जोयणसयसहस्से) एक लाख अठहत्तर हजार योजन में (एत्थ णं) यहां (रयणप्पभा पुढवीनेरइयाणं) रत्नप्रभा पृथ्वी के नारकों के (तीसं निरयावाससय. सहस्सा) तीस लाख नारकावास (भवंतीति मक्खायं) होते हैं ऐसा कहा गया है। शेष शब्दार्थ पूर्ववत् ॥८॥ ॥ २त्नप्रभा पृथ्वीना (असीउत्तर जोयण सयसहस्स बाहल्लाए) ४ दाम मेसी हुनर योन मोटा वाणाना (उपरि एगं जोयणसहस्समोगाहित्ता) ९५२ ४ १२ यान त्यने (हेडा चेगं जोयणसहस्सं वज्जित्ता) नीये ५ मे १२ योगन छोडीने. (मज्झे) मध्यमा (अठहत्तरे जोयणसयसहस्से) मे४ साप मध्ये! ते२ ॥२ यानमा (एत्थणं) डी (रयणप्पभा पुढवी नेरइयाणं) २त्नप्रमा पृथ्वीना नाना (तीसं निरयावाससयसहस्सा) त्रीस ना२४ास (भवंती तिमक्खाय) २ . सम उपाय छ शेष शहाथ पूर्ववत् ॥ ८ ॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy