SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टोका द्वि. पद २ सू.७ नैरयिकाणां स्थानानि नेरइया परिवसंति ? गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्स बाहल्लाए उवरिं एगं जोयणसहस्स मोगाहित्ता, हेट्टा, चेगं जोयणसहस्सं वजित्ता, मज्झे अट्र. हत्तरे जोयणसयसहस्से, एत्थ णं रयणप्पभापुढवी नेरइयाणं तीसं निरयावाससयसहस्सा भवंतीति मक्खायं । ते णं णरगा अंतो वट्टा, बाहिं चउरंसा, अहे खुरप्पसंठाणसंठिया, निच्चं धयारतमसा, ववगयगहचंदसूरणक्खत्तजोइसियपहा, मेयवसा पूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला, असुइवीसा, परमदुब्भिगंधा, काउयअगणिवण्णाभा, कक्खडप्फासा, दुरहियासा, असुभा णरगेसु वेयणाओ, एत्थ णं रयणप्पभापुढवी नेरइयाणं पज्जत्तापजत्तगाणं ठाणा पण्णत्ता। उववाएणं लोय. स्त असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेजइभागे । तत्थ णं बहवे रयणप्यभापुढवी नेरइया परिवसति, काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिम्हा वण्णेणं पण्णत्ता समणाउसो!। ते णं निच्चं भीया, निच्चं तत्था, निच्चं तसिया, निच्चं उबिग्गा, निच्चं परममसुहसंबद्धं णरगभयं पञ्चणुब्भवमाणा विहरंतिासू.८। छाया-कुत्र खलु भदन्त ! रत्नप्रभापृथिवीनैरयिकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! रत्नप्रभापृथिवीनैरयिकाः परिवसन्ति ? शब्दार्थ-(कहि णं भंते ! रयणप्पभा पुढवीनेरइयाणं पज्जत्तापन्जतगाणं ठाणा पण्णत्ता ?) हे भगवन् ! रत्नप्रभा पृथ्वी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां हैं ? (कहिणं भंते ! रयणप्पभा पुढवी णेरइया परिवसंति ?) हे भगवन् ! रत्नप्रभा पृथ्वी के नैरयिक कहां २४ार्थ -कहि णं भंते ! रयणप्पभापुढवी नेरइयाणं पजत्तापज्जत्तगाणं ठाणा पण्णत्ता ?) भगवन् ! २त्नमा पृथ्वीना पर्याप्त मने मर्यात नाना स्थान ४यां हां ? (कहि णं भंते रयणप्पभापुढवीणेरइया परिवसंति !) भगवन ! २त्नप्रभा वीना नै२थि४ या २९ छ ? (गोयमा ! इमीसे रयणप्पमाए पुढयीए) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy