SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ६०२ प्रज्ञापनासूत्रे याणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येय भागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे। कुत्र खलु भदन्त ! चतुरिन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे, तिर्यग्लोके अवटेषु तडागेषु नदीषु ह्रदेषु वापीषु पुष्करिणीषु दीर्घिकासु गुञ्जालिकासु सरस्सु सरःपङ्क्तिकासु सरःसरःपङ्क्तिकासु बिलेषु बिलपक्तिकामु उज्झरेषु निझरेषु चिल्ललेषु पल्वलेषु वप्रेषु द्वीपेषु समुद्रेषु, सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खल चतुरिन्द्रियाणां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे। कुत्र खलु भदन्त ! पञ्चन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि? गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे, तिर्यग्लोके अवटेषु तडागेषु नदीषु इदेषु वापीषु पुष्करिणीषु दीर्घिकासु गुञ्जालिकासु सरस्सु सरःपक्तिकासु सरस्सर पक्तिकासु बिलेषु विलपडूक्तिकासु उज्झरेषु निर्झरेषु चिल्ललेषु पल्वलेषु वप्रेषु द्वीपेषु समुद्रेषु सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खलु पञ्चेन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्यासंख्येयभागे, समुद्घातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे ॥ सू०६॥ टीका-अथ पर्याप्तापर्याप्तकद्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय सामान्यपञ्चेन्द्रियाणां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! बेइंदियाणं पज्जत्तापज्जत्तगाणं शब्दार्थ-(कहि णं भंते ! बेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता?) भगवन् ! पर्याप्त और अपर्याप्त द्वीन्द्रिय जीवों के स्थान कहां कहे हैं ? (गोयमा ! उडलोए तदेक्कदेसभाए) हे गौतम ! ऊर्ध्व लोक के अन्दर उसके एक देश भाग में (अहोलोए तदेकदेसभाए) अधोलोक में उसके एक भाग में इत्यादि पूर्ववत् शब्दार्थ समझलेना चाहिए ॥६॥ टीकार्थ-अब पर्याप्त और अपर्याप्त द्वीन्द्रिय, त्रीन्द्रिय, चौइन्द्रिय तथा पंचेन्द्रिय जीवों के स्वस्थान आदि की प्ररूपणा करते हैं । गौतम ! साथ-(कहि णं भंते ! बेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ?) डे भगवन् ! पर्याप्त मने २५५र्यात दीन्द्रिय सोना स्थान या छ ? (गोयमा ! उडढलोए तदेकदेसभाए) गौतम Seq होनी २ तेना ये देश भागमा (अहोलोए तदेकदेसभाए) मधोतोमा मने तना सहेश भागमा त्या પૂર્વવત્ શબ્દાર્થ સમજી લેવા જોઈએ છે ૬ છે ટીકાર્ય—હવે પર્યાપ્ત અને અપર્યાપ્ત દ્વિીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય તથા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy