SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू ६ द्वोन्द्रियादीनां स्थानानि ६०१ पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासुबिसु बिपंतियासु उज्झरेसु निज्जरेसु चिल्ललेसु पललेसु वपिणेसु दीबेसु समुद्देसु, सव्वेसु चेव जलासएस जलट्ठाणेसु, एत्थ णं चउरिंदियाणं पज्जत्तापज्जतगाणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेजइभाए समुग्धाएणं लोयस्स असंखेजइभाए, सट्टाणेणं लोयस्स असंखेज्जइभागे । कहि णं भंते! पंचिंदियाणं पज्जतापज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! उडलोए तदेक्कदेसभाए, अहोलोए तदेकदेसभाए, तिरियलोए अगडेसु तलाएसु नईसु दहेसु वावीसु पुक्खरिणी दीहियासु गुंजालियासु सरेसु सरपतियासु सरसरपंतियासु बिलेसु विलपतियासु उज्झरेसु निज्झरेसु चिह्नलेसु पललेसु वपिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु, एत्थ णं पंचिंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेजइभाए, समुग्धाएणं लोयस्स असंखेजइभाए, सट्टाणेणं लोयस्स असंखेजइभाए ॥ सू० ६ ॥ छाया - कुत्र खल भदन्त ! द्वीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि ? गौतम ! ऊर्ध्वलोके - तदेकदेशभागे, अधोलोके-तदेकदेशभागे, तिर्यग्लोके अवटेष तडागेषु नदीषु द्रहेषु वापीषु पुष्करिणीषु दीर्घिकासु गुजालिका सरस्सु सरःपक्तिकासु सरःसरःपक्तिकामु विलेषु विलपक्तिकासु उज्झरेषु निर्झरेषु चिल्ललेषु पल्वलेषु बप्रेषु द्वीपेषु समुद्रेषु सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खल द्वीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि । उपपातेन लोकस्या संख्येयभागे, समुदघातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे । कुत्र खलु भदन्त ! त्रीन्द्रियाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञप्तानि 2 गौतम ! ऊर्ध्वलोके तदेकदेशभागे, अधोलोके तदेकदेशभागे तिर्यग्लोके अवटेषु तडागेषु नदीषु ह्रदेषु वापीषु पुष्करिणीषु दीर्घिकासु गुञ्जालिकासु सरस्सु सरःपक्तिका विलेषु विलपक्तिकासु उज्झरेषु निर्झरेषु चिल्ललेषु पत्रलेषु वप्रेषु द्वीपेषु समुद्रेषु सर्वेषु चैव जलाशयेषु जलस्थानेषु, अत्र खलु त्रीन्द्रि प्र० ७६ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy