SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे मूलम् - कहि णं भंते! बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सहाणेणं सत्तसु घणोदहिसु, सत्तसु घणोदहिवलएसु, अहोलोए - पायालेसु भवणेसु भवणपत्थ डेसु, उड्डलोए - कप्पे, विमाणेसु, विमाणावलियासु विमाणपत्थडेसु, तिरियलोए - अगडेसु तडागेसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासुबिसु विलपतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्लले वपिणेसु दीवेसु समुद्देसु सव्वेसु चेत्र जलासएसु जलट्ठाणेसु, एत्थ णं बायरवणस्सइकाइयाणं पज्जतगाणं ठाणा पण्णत्ता । उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए सट्टाणेणं लोयस्स असंखेज्जइभागे । कहि णं भंते! बायरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बायरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरवणस्सइकाइयाणं अपज्जतगाणं ठाणा पण्णत्ता । उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जइभागे । कहिणं भंते! सुहुमवणस्सइकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहुमवणस्सइकाइया जे पज्जतगा जे य अपज्जन्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावन्ना पण्णत्ता समणाउसो ॥ सू० ५ ॥ छाया - कुत्र खलु भदन्त ! बादरवनस्पतिकायिकानां पर्याप्तकानां स्थानानि लोक में व्याप्त हैं । हे आयुष्मान् श्रमण ! ऐसा मैंने और अन्य तीर्थकरों ने अर्थात् सभी तीर्थकरों ने कहा है || ४ | शब्दार्थ - ( कहि णं भंते ! बायरवणस्सइकाइयाणं पज्जन्ताणं ठाणा વિવિધતા નથી તે સમસ્ત લોકમાં વ્યાપ્ત છે. હું આયુષ્યમન્ શ્રમણ ! તેવુ મે અને અન્ય તી કરાએ અર્થાત્ બધા તી કરાએ કહ્યું છે ॥ ૪ ॥ शब्दार्थ - ( कहि णं भंते ! बायरवणस्सइकाइयाणं पज्जत्ताणं ठाणा पण्णत्ता ) ५९२ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy