SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.४ बादरवायुकायिकानां स्थानानि ५९१ बहूनि च स्वस्थानानि सन्ति, अतो व्यवहारनया पेक्षयाऽपि उपपातमाश्रित्य सर्वलोकव्यापकत्वं युज्यते इति न काऽपि अनुपपत्तिः, समुद्घा तेन च सकललोकव्यापकत्वं सुप्रसिद्ध मेव, सर्वेषु सूक्ष्मेषु सर्वत्र च लोके तेषां समुत्पाद्सम्भवात्, 'सहाणेणं लोयस्स असंखेज्जेसु भागेसु-स्व स्थानेन स्वस्थानापेक्षया लोकस्य असंख्येयेषु भागेषु अपर्याप्तक बादरवायुकायिकानां सद्भावात्, गौतमः पृच्छति-'कहि णं भंते !' हे भदन्त ! कुत्र खलु 'सुहुमवाउकाइयाणं सूक्ष्मवायुकायिकानाम्, पज्जत्तगाणं' -पर्याप्तकानाम् , 'अपज्जत्तगाणं' अपर्याप्तकानाम् 'ठाणा पण्णत्ता'--स्थानानि प्रज्ञप्तानि ? भगवाना ह-'गोयमा !' -हेगौतम ! 'सुहुमवाउकाइया'--सूक्ष्मवायुकायिकाः 'जे पज्जत्तगा जे अपज्जत्तगा'- ये पर्याप्तकाः, ये अपर्याप्तकाश्च भवन्ति 'ते सव्वे - ते सर्वे पर्याप्तापर्याप्तक सूक्ष्मवायुकायिकाः 'एगविहा'-एक विधाः, एकप्रकारकाः, 'अविशेसा'- अविशेषा:-विशेषरहिताः, 'अणाणत्ता'-अनानात्वाः-नानात्ववर्जिताः, 'सव्वलोयपरियावन्नगा'- सर्वलोकपर्यापन्नाः-सर्वलोकव्यापिनः 'पण्णत्ता' प्रज्ञप्ता:-प्ररूपपिताः सन्ति, मया महावीरेण अन्यैरती. र्थकृद्भिः 'समणाउसो'-हे श्रमणायुष्मन् ! इति ॥सू०४॥ स्थान हैं, अतएव व्यवहारनय की अपेक्षा से भी वे सर्वलोकव्यापी हो सकते हैं। इसमें कोई असंगति नहीं है। समुद्घात की अपेक्षा उनका सर्वलोयव्यापी प्रसिद्ध होना ही है, क्यों कि वे सभी सूक्ष्म जीवों में और लोक में सर्वत्र उत्पन्न हो सकते हैं । स्वस्थान की अपेक्षा लोक के असंख्येय भागों में अपर्याप्त बादर वायुकायिक होते हैं। गौतम स्वामी पुनः प्रश्न करते हैं-भगवन् ! पर्याप्त और अपर्याप्त सूक्ष्मवायुकायिक जीवों के स्थान कहां हैं ? भगवान् उत्तर देते हैं-हे गौतम ! सूक्ष्मवायुकायिक जो पर्याप्त हैं और जो अपर्याप्त हैं, वे सभी प्रकार के हैं, उनमें विशेषता नहीं है, विविधता नहीं है, वे समस्त સ્વસ્થાન છે, તેથી જ વ્યવહાર નયની અપેક્ષાએ પણ તેઓ સર્વ લેક વ્યાપી હોઈ શકે છે. તેમાં કોઈ અસંગતિ નથી. સમુઘાતની અપેક્ષાએ તેઓનું સર્વ લોક વ્યાપી થવું પ્રસિદ્ધજ છે, કેમકે તેઓ બધાં સૂક્ષ્મ જીમાં અને લોકમાં સર્વત્ર ઉત્પન્ન થઈ શકે છે. સ્વસ્થાનની અપેક્ષાએ લોકના અસંખ્યય ભાગોમાં અપર્યાપ્ત બાદર વાયુકાય હેાય છે. શ્રી ગૌતમસ્વામી પુનઃ પ્રશ્ન કરે છે હે ભગવન ! પર્યાપ્ત અને અપર્યાપ્ત સૂક્ષમ વાયુકાયિક જીના સ્થાન ક્યાં છે? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ સૂમ વાયુકાયિક જે પર્યાપ્ત છે અને જે અપર્યાપ્ત છે, તેઓ બધા પ્રકારના છે, તેમાં વિશેષતા નથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy