SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५९० प्रज्ञापनासूत्रे यतो हि यत्र सुषिरं तत्र वायुः प्रवहति, सुषिरवहुलच लोको वर्तते इति त्रिष्वपि उपपातादिषु लोकस्य असंख्येयेषु भागेषु पर्याप्तवादरवायुकायिकानां सत्वमावेदितम्, गौतमः पृच्छति - 'कहि णं भंते ! अपज्जत्तगवायरवा उकाइयाण ठाणा पण्णत्ता ?' हे भदन्त ! कुत्र खलु अपर्याप्तक बादरवायुकायिकानां स्थानानिप्ररूपितानि सन्ति ? भगवानाह - 'गोयमा !' हे गौतम ! ' जत्थेव बायरवा उकाइयाणं' - यत्रैव खलु बादरवायुकायिकानाम् 'पज्जत्तगाणं' - पर्याप्तकानाम् 'ठाणा' स्थानानि - स्वस्थानानि प्रज्ञप्तानि 'तत्थेव ' - तत्रैव 'बायरवा उकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता' - बादरखायुकायिकानाम् अपर्याप्तकानाम् स्थानानि प्रज्ञप्तानि 'उववाएणं' उपपातेन - उपपातमाश्रित्य उपपातापेक्षयेत्यर्थः, 'सव्वलोए' - सर्वलोके 'समुग्धारणं' - समुद्घातेन समुघातमाश्रित्य समुघातापेक्षयेत्यर्थः 'सव्वलोए'-- सर्वलोके, अपयातक बादरवायुकायिकानां सद्भावात् तथाहि-- दवनार कवर्जेभ्यः शेषकायिभ्यः सर्वेभ्यो बादरापर्याप्त कवायुकायिकेषु समुत्पद्यन्ते, बादरापर्याप्तवायुकायिका अपान्तरालगतावपि उपलभ्यन्ते बादरपर्याप्तापर्यातक वायुकायिकानां है । इस कारण उपपात आदि तीनों जगह लोक के असंख्येय भागों में पर्याप्त बाद वायुकायिकों की सत्ता कही है । श्रीगौतम स्वामी पुनः प्रश्न करते हैं- भगवन् ! अपर्याप्त बादरवायुकायिकों के स्थान कहां कहे हैं ? भगवान् उत्तर देते हैं - हे गौतम! जहां पर्याप्त बादर बायुकायिकों के स्वस्थान हैं, वहीं अपर्याप्त बादर वायुकायिकों के भी स्थान हैं । उपपात की अपेक्षा सर्वलोक में तथा समुद्घात की अपेक्षा सर्वलोक में अपर्याप्तक बादर वायुकायिक विद्यमान हैं। देवों और नारकों को छोड़ कर शेष सभी कार्यों से जीव अपर्याप्त बादर वायुकायिकों में उत्पन्न होते हैं, बादर अपर्याप्त वायुकायिक विग्रहगति में भी पाये जाते हैं तथा उनके बहुत-से स्वછે અને લેાકમાં ખાલી જગ્યા ઘણી છે. એ કારણે ઉપપાત આદિ ત્રણે જગ્યા માં લેાકના અસંખ્યેય ભાગેામાં પર્યાપ્ત ખાદર વાયુકાયિકાની સત્તા કહી છે, શ્રી ગૌતમસ્વામી પુનઃ પ્રશ્ન કરે છે–ભગવન્ ! અપર્યાપ્તક ખાદર વાયુ કાયિકાના સ્થાન કયાં કહ્યાં છે? શ્રી ભગવાન ઉત્તર આપે છે-હે ગૌતમ! જ્યાં પર્યાપ્ત ખદર વાયુ કાયિકાના સ્થાન છે. ત્યાંજ અપર્યાપ્ત ખાદર વાયુકાયિકાના પણ સ્થાન છે. ઉપપાતની અપેક્ષાએ સલાકમા તથા સમુદ્ધાતની અપેક્ષાએ સલેાકમાં અપર્યાપ્તક ખાદર વાયુકાયિક વિદ્યમાન છે. દેવા અને નારકાને છેડીને શેષ અધી કાયાએથી જીવ અપર્યાપ્ત ખાદર વાયુકાયિકામાં ઉત્પન્ન થાય છે. બાદર અપર્યાપ્ત વાયુકાયિક વિગ્રહ ગતિમાં પણ મળી આવે છે તથા તેઓના ઘણાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy