SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२ अकायिकानां स्थानानि मूलम्-कहि णं भंते ! बायरआउकाइयाणं पज्जत्तगाणं ठाणा पण्णता ? गोयमा ! सटाणेणं सत्ततु घणोदहीसु, सत्तसु घणोदहिवलएसु । अहोलोए-पायालेसु भवणेसु भवणपत्थडेसु । उड्डलोए-कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु । तिरियलोए अबडेसु तलाए सु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंति. यासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्लल एसु पल्ललए सु वप्पणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलटाणेसु, एत्थ णं बायरआउकाइयाणं पजत्तगाणं ठाणा पण्णता। उववाएणं लोयस्त असंखेजइभागे। समुग्घाएणं लोयस्स असंखेज्जइभागे । सटाणेगं लोयस्त असंखेज्जइभागे। कहिणं भंते ! बायरआउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता? गोयमा ! जत्थेव बायरआउकाइयाणं पज्जत्तगाणं ठाणा पण्ण. ता, तत्थेव बायरआउकाइयाणं अप्पज्जत्तगाणं ठाणा पणत्ता। उववाएणं सव्वलोए । समुग्धाएणं सव्वलोए। सटाणेणं लोग स्स असंखेज्जइभागे। कहिणं भंते ! सुहुमआउकाइयाणं पन्जत्तगाणं अपज्जत्तगाणं ठाणा पण्णता ? गोयमा! सुहमआउ. काइया जे पज्जत्तगा जे अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावन्ना पण्णत्ता समणाउसो! ॥सू०२॥ छाया–कुत्र खलु भदन्त ! बादराप्कायिकानां पर्याप्तकानां स्थानानि प्रज्ञस्वस्थान-तीनों अपेक्षाओं से सर्व लोक व्यापी हैं, ऐसा मैंने तथा अन्य तीर्थकरों ने भी निरूपण किया है ॥१॥सू०॥ शब्दार्थ-(कहि णं भंते ! बायरआउकाइयाणं पज्जत्तगाणं ठाणा કાયિક ઉપપત, સમુઘાત અને સ્વસ્થાન ત્રણે અપેક્ષાઓથી સર્વક વ્યાપી છે, એવું મેં તથા અન્ય તીર્થકરોએ પણ નિરૂપણ કર્યું છે કે સૂ. ૧ છે हाथ-(कहिं णं भंते ? बायर आउकाइयाणं ठाणा पण्णत्ता ?) भगवन् ! શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy