SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे तिषु 'भवणेसु' भवनेपु-भवनपतिनिकायावासरूपेषु, 'भवणपत्थडेसु'-भवनप्रस्त. टेषु-भवनभूमिकारूपेषु, अत्र-भवनोपादानेन भवनानामेव केवलानां ग्रहणं बोध्यम् भवनप्रस्तटोपादानेन तु भवनानामपान्तरालस्यापि ग्रहणं भवति, तथा-'निरएम' निरयेषु-नरकेषु प्रकीर्णरूपेषु नरकावासेषु 'निरयावलियासु' निरयावलिकासुनरकावलिकासु-आवलिकाव्यवस्थितेषु नरकावासेषु 'निरयपत्थडेसु' निरयप्रस्टेषुनरक भूमिरूपेषु नरकप्रस्तटेषु, अत्रापि नरकनरकावलिकाग्रहणेन केवला एव नरका वासा गृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि गृह्यते, 'उडलोए'ऊर्ध्वलोके 'कप्पेसु' कल्पेषु-सौधर्मिकादिकल्पेषु, एतावता द्वादशदेवलोकपरिग्रहो भवति, 'विमाणेसु' विमानेवु-वेयकसम्बन्धिषु, प्रकीर्णकरूपेषु ‘विमाणावलियासु' विमानावलिकासु' आवलिकाप्रविष्टेषु ग्रैवेयकादिविमानेषु 'विमाणपत्थडेसु-विमानप्रस्तटेषु विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणेन विमानापान्तरालभाविनामपि यथासम्भवभाविनां बादरपर्याप्तपृथिवीकायिकानां स्थानपरिग्रहो 'भवन' शब्द से केवल भवनों का ही ग्रहण समझना चाहिए और "भवनप्रस्तट' शब्द से उनके बीच के भागों (अन्तरालों) का भी ग्रहण हो जाता है । तथा नरकों में-प्रकीर्णक नारकावासों में, नरकावलियों में अर्थात् आवलो रूप से स्थित नारकावासों में, नरक के पाथडों में, यहां भी नरक और नरकावली के ग्रहण से केवल नारकावासों को ही समझना चाहिए और नरकप्रस्तट शब्द से उनके मध्यवर्ती भागों का ग्रहण करना चाहिए । अज़लोक के अन्दर सौधर्म आदि कल्पों में अर्थात् बारहों देवलोकों में, ग्रेवेथक संबंधी प्रकीर्णक विमानों में, विमानावलियों में अर्थात् आवली रूप में स्थित विमानों में, विमानों के प्रस्तटों अर्थात् भूमिकाओं में या विमानों के मध्यवर्ती स्थानों में यथा संभव बादर ભવનોનું જ ગ્રહણ સમજવું જોઈએ અને ભવન પ્રસ્તર, શબ્દથી તેના વચલા ભાગ (અન્તરાલે) નું પણ ગ્રહણ થઈ જાય છે. તથા નરકોમાં પ્રકીર્ણક નરકા વાસમાં, નરકાવલિયામાં અર્થાત્ આવલી રૂપે રહેલ નરકાવાસોમાં નરકના પ્રસ્તરમાં, અહીં પણ નરક અને નરકાવલિના ગ્રહણથી કેવલ નરકાવાસને જ સમજવા જોઈએ અને નરક પ્રસ્તર શબ્દથી તેઓને મધ્યવતી ભાગેને ગ્રહણ ४२१ . ઉર્વકના અંદર સૌધર્મ આદિ કલ્પમાં અર્થાત્ બારે દેવ કેમાં વેયક સમ્બન્ધી પ્રકીર્ણ વિમાનમાં, વિમાનાવલિમાં અર્થાત્ આવલિ રૂપમાં રહેલ વિમાનમાં, વિમાનના પ્રસ્તટે અર્થાત ભૂમિકાઓમાં અગર વિમાનના મધ્ય શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy