SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ - ५४० प्रज्ञापनासूत्रे भवा ज्योतिष्काः, यद्वा द्योतयन्ति मौलिमुकुटाश्रितैः प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्ति इति ज्योतिषोदेवाः-सूर्यादयः, सूर्यस्य मुकुटाग्रभागे सूर्याकारं चिह्न, चन्द्रस्य चन्द्राकर, नक्षत्रस्य नक्षत्राकारम्, ग्रहस्य ग्रहाकारं, तारकस्य तारकाकारं तैः प्रकाशयन्तोति एवं विवधं मान्यते-उपभुज्यन्ते पुण्यशालिभिर्जीवैरिति विमानानि तेषु भवाः, वैमानिका इति, असुराश्चते कुमाराश्चेति असुरकुमाराः, एवं नागकुमारादयोऽपि, एतेषु कुमारपदव्यपदेशस्तु कुमारवद्विलसनाद् बोध्यः, कुमारा इवैते सुकोमला मृदुमधुरकलितललितगतयः शृङ्गाराभिप्रायकृतविशिष्टविशिष्टतमोत्तररूपक्रियाः, कुमारवचोद्धतरूपवेषभूषाभाषायुधावरणयानवाहनाः कुमारवच्च तीवानुरागाः क्रीडनपरायणाः भवन्ति । ते ते समासओ दुविहा पण्णत्ता'-ते-असुरकुमारादिदशभवनपतयः समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ताः 'तं जहा'-तद्यथा-'पजत्तगाय, अपजत्तगाय' -पर्याप्तकाश्च, अपर्याप्तकाश्चेति, तानुपसंहरन्नाह-'से तं भवणवासी-ते एते-पूर्वोक्ता असुरकुमारादि दश भवनवासिनः प्रज्ञप्ताः । अथ वानव्यन्तरान् प्ररूपयितुमाह-'से कि तं वाणमंतरा ?' असुर रूप कुमार असुरकुमार कहलाते हैं। इसी प्रकार नागकुमार आदि भी समझ लेने चाहिए । ये देय कुमारों के समान विलास करते हैं, अतः कुमार कहलाते हैं । ये कुमार की तरह अतीय कोमल होते हैं, मृदु मधुर कलित ललित गति वाले होते हैं । श्रृंगार के लिए नाना प्रकार की विशिष्ट और विशिष्टतर उत्तर विक्रिया किया करते हैं । इनका रूप, वेष, भूषा, भाषा, आयुध, प्रहरण, यान, वाहन आदि कुमारों की तरह ठाठदार होता है । ये कुमारों जैसे तीव्र अनुराग वाले और क्रीडा परायण होते हैं । इसी से इनके नाम के साथ 'कुमार' पद जोडा जाता है। કુમાર અસુરકુમાર કહેવાય છે એજ રીતે નાગકુમાર વિગેરે સમજી લેવાના છે. આ દેવકુમારના સમાન વિલાસ કરે છે. તેથી કુમાર કહેવાય છે. તેઓ કુમારની જેમ અતિ કેમળ હોય છે, મૃદુ, મધુર, અને લલિત ગતિવાળા હોય છે. શૃંગારની બાબતમાં નાના પ્રકારની વિશિષ્ટ અને વિશિષ્ટતર ઉત્તરવિક્રિયા ध्या ४२ छ. २८॥ ३५, ३५, भूषा, आयुष्य घड२०, यान, पान, आदि કમારની જેમ ઠાઠ માઠવાળા હોય છે, આ કુમારની જેમ તીવ્ર અનુરાગવાળા અને કીડા પરાયણ હોય છે. તેથી તેમના નામની સાથે કુમાર પદ જોડાય છે. આ ભવનવાસીદેવ સંક્ષેપથી બે પ્રકારના હોય છે પર્યાપ્તક અને અપર્યાપક, ઉપસંહાર કરતા કહે છે-આ ભવનવાસી દેવાની પ્રરૂપણાનું નિરૂપણ પુરૂ થયું. હવે પ્રશ્ન છે-વાન વ્યંતર દેવ કેટલા પ્રકારના છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy