SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ४१ समेददेवत्वरूपनिरूपणम् ५३९ १० । तत्र भवनेषु वसन्तीत्येवं शीलाः भवनवासिनः, एतद्वाहुल्येन नागकुमाराद्यपेक्षयाऽवगन्तव्यम्, नागकुमारादयोहि प्रायेण भवनेषु वसन्ति कदाचिदावासेषु, असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु, अथ भवनावासयोः परस्परंको विशेषः ? इति चेदत्रोच्यते भवनानि तावद बहिर्वृत्तानि, अन्तः समचतुरत्राणि, अधः पुष्करकमलकर्णिकासंस्थिानानि, आवासास्तु कायप्रमाणस्थानीया, महामण्डपा नानामणिरत्नप्रदीपप्रभासित समस्तदिक्चक्रवाला भवन्तीति, तयोः परस्परं भिन्नस्वरूपत्वात्, अन्तरं नाम अवकाशः, तच्चाश्रयरूपम्, विविधं मवननगरावासरूपमन्तरं येषां ते व्यन्तराः, यद्वा विगतमन्तरं मनुष्येभ्यो येषां ते न्यन्तराः मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्ति, अतो मनुष्येभ्यो विगतान्तरा मनुष्यतुल्याः, अथवा विविधम् अन्तरं पर्वतान्तरम्, कन्दरान्तरम्, बनान्तरं वा आश्रयरूपं येषां ते व्यन्तराः, वने भवा वानास्ते च ते व्यन्तराश्चेति चानव्यन्तराः, एवं योतयन्ति प्रकाशयन्ति लोकमिति ज्योतींषि - विमानानि तेषु(९) वायुकुमार और (१०) स्तनितकुमार । - जो देव भवनों में निवास करते हैं, वे भवनवासी कहलाते हैं । यह कथन बहुलता से नागकुमार आदि की अपेक्षा से समझना चाहिए | नागकुमार आदि प्रायः भवनों में निवास करते हैं, कदाचित् आवासों में भी रहते हैं । असुरकुमार प्रायः आवासों में निवास करते हैं, कदाचित् भवनों में भी रहते हैं। भवन और आवास में क्या अन्तर है ? इस प्रश्न का उत्तर यह है-भयन तो बाहर से वृत्ताकार (गोलाकार) और अन्दर से समचौरस होते हैं, नीचे कमल की कर्णिका के आकार के होते हैं । आवास कायप्रमाण स्थान वाले महामण्डव होते हैं जो नाना प्रकार के मणियों एवं रत्नो रूपी प्रदीपों से समस्त दिशाओं को आलोकित करते हैं। दोनों में यह भिन्नता है । उधिभार (८) हिउडुभार (E) वायुदुभार भने (१०) स्तनितकुमार. જે ધ્રુવા ભવનમાં નિવાસ કરે છે તેએ ભવનવાસી કહેવાય છે આ ધન બહુલતાથી નાગકુમાર વિગેરેની અપેક્ષાએ સમજવાનુ છે. નાગકુમાર વિંગેરે પ્રાયઃ ભવત્તામાં નિવાસ કરે છે, કદાચિત્ આવાસામાં પણ રહે છે. ભવન અને આવાસમાં શે। ક્ક છે ? તેના ઉત્તર ભવનતા મહારથી ગાળાકાર અને અંદરથી સમચેારસ ડાય છે. નીચે કમળની કણિકાના આકારના હોય છે. આવાસ કાય પ્રમાણુ, સ્થાન વાળા મહામ’ડપ હાય છે જે નાના પ્રકારના મણિયાના તેમજ રત્નરૂપી પ્રદીપાથી સમસ્ત દિશાઓને પ્રકાશિત કરે છે, બન્નેમાં આ તફાવત છે, અસુર૫ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy