SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे परिहारविशुद्धिकचारित्रार्याः प्रज्ञप्ताः ? भगवानाह - परिहार विसुद्धियचारिता रिया दुविहा पणत्ता' परिहारविशुद्धि चारित्रार्याः द्विविधाः प्रज्ञप्ताः, 'तं जहा' तद्यथा 'निष्विस्समाणपरिहारविशुद्धि चरितारिया य' निर्विश्यमानपरिहारविशुद्धिकचारित्रार्याच, 'निधिका इयपरिहार विमुद्धियचरित्तारियाय' - निर्विष्टकायिकपरिहारविशुद्धि चारित्रार्याश्च । तदुपसंहारमाह-' से तं परिहारविसुद्धिय चरितारिया' ते एते पूर्वोक्ताः परिहारविशुद्धिक चारित्रार्याः प्रज्ञप्ताः, अथ सूक्ष्मसंपराचारित्रार्यान् प्ररूपयितुमाह- 'से किं तं मुहुमसंपरायचारितारिया ?' अथ के ते कतिविधा इत्यर्थः, सूक्ष्मसम्परायचारित्रार्याः प्रज्ञप्ताः ? भगवानाह - 'सुहुम संपरायचरितारिया दुविहा पण्णत्ता' सूक्ष्मसम्परायचारित्रार्या द्विविधाः प्रज्ञप्ताः, 'तं जहा ' तद्यथा - 'संकिलिस्समाणमुहुमसंपररायचरितारिया य' संक्लि - श्यमानसूक्ष्मसम्परायचारित्रार्याश्च 'विसुज्झमाणसुहुमसंपराय चारितारिया य' विशुद्धयमानसूक्ष्मसंपरायचारित्रार्याश्च । प्रकृतमुपसंहरन्नाह - ' से तं मुहमसंपराय चरितारिया' ते एते - पूर्वोक्ताः सूक्ष्मसम्परायचारित्रार्याः प्रज्ञप्ताः । अथ यथाख्यातचारित्रार्यान् प्ररूपयितुमाह - 'से किं तं अहक्खायचरित्तारिया ?' अथ के तेदो प्रकार के हैं - निर्विशमान परिहारविशुद्धिकचारित्रार्य और निर्विष्टकायिकपरिहारविशुद्धिकचारित्रार्य । उपसंहार करते हुए कहते हैंयह परिहारविशुद्धि चारित्रार्य की प्ररूपणा हुई । अब सूक्ष्मसम्पराय चारित्रार्य की प्ररूपणा करते हैं - सूक्ष्मसम्परायचारित्रार्य कितने प्रकार के हैं ? भगवान् ने कहा दो प्रकार के हैं, वे ये हैं - संक्लिश्यमानसूक्ष्मसम्परायचारित्रार्य और विशुध्यमान सूक्ष्मसम्परायचारित्रार्य | यह सूक्ष्मसम्परायचारित्रार्य की प्ररूपणा हुई | अब यथाख्यातचारित्रार्य की प्ररूपणा करने के लिए कहते हैंહવે પરિહાર વિશુદ્ધિક ચારિત્રાની પ્રરૂપણા કરે છે. પરિહાર વિશુદ્ધિક ચારિત્રા કેટલા પ્રકારના છે ? શ્રી ભગવાને ઉત્તર આપ્યા કે—એ પ્રકારના છે—નિવિશમાન પરિહારિ વિશુદ્ધિક ચારિત્રાય અને નિર્વિષ્ટ કાયિક પરિહાર વિશુદ્ધિક ચારિત્રાય. ઉપસંહાર કરતા કહે છે–આ પરિહાર વિશુદ્ધિક ચારિત્રાની પ્રરૂપણા થઇ. હવે સૂક્ષ્મ સૌંપરાય ચારિત્રાની પ્રરૂપણા કરે છે સૂક્ષ્મ સંપરાય ચારિત્રાય કેટલા પ્રકારના છે? ५३० श्री लगवाने उधु - अहारना छे, ते मे प्रहार साप्रमाणे छे-ससीશ્યમાન સૂમસ’પરાય ચારિત્રાય અને વિશુદ્ધયમાન સૂક્ષ્મ સ`પરાય ચારિત્રાય આ સૂક્ષ્મ સ’પરાય ચારિત્રા'ની પ્રરૂપણા છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy