SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४१६ प्रज्ञापनासूत्रे वीतरागदर्शनार्याश्च,-सयोगिनश्च योगेन सहिताः सयोगाः वाङ्मनः कायलक्षणास्ते येषां ते सयोगिनस्ते च ते केवलिनश्चेति सयोगिकेवलिनस्ते च ते क्षीणकषायाथेति सयोगिकेवलिक्षीणकषायास्ते च ते वीतरागाश्चेति ते तथाविधास्तेषां यदर्शन तेन आर्या इत्यर्थः, 'अजोगिकेवलिखीणकसायवीयरायदंसणारिया यअयोगिकेवलिक्षीणकषायवीतरागदर्शनार्याश्चेति, अयोगिनः-योगरहितास्ते च ते केवलिनश्चेत्यादिरीत्या समासः पूर्ववद्विधेयः, अथ सयोगिकेवलिक्षीणकषायवीतरागदर्शनार्यान् प्ररूपयितुमाह-'से किं तं सजोगिकेवलिखीणकसावीयरायदंसणारिया ?'-अथ के ते-कतिविधाः सयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह-'सजोगिकेवलिखीणकसायवीयरायदंसणारिया दुविहा पण्णत्ता'-सयोगिकेवलिक्षीणकपायवीतरागदर्शनार्या द्विविधाः प्रज्ञप्ताः, 'तं जहा'तद्यथा- 'पढमसमयसजोगिकेवलिखीणकसायवीयरायदंसणारिया य-प्रथमसमयसयोगिकेवलिप्तीणकपायवीतरागदर्शनार्याश्च 'अपढमसमयसजोगिकेवलिखीणकसायवीयरायदंसणाराि य'-अप्रथमसमयसयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याश्च -अप्रथमसमये-द्वयादिसमये संयोगिनश्च ते केवलिनच ते इत्यादि पूर्वोक्तरीत्या समासः स्वयमहनीयः, 'अहवा' अथवा 'चरिमसमयसजोगिकेवलिखीणकसायवोयरायदसणारिया य'-चरमसमयसयोगिकेवलिक्षीणकषायवीतरागदर्शनार्याश्च, क्षीणकषाय वीतरागदर्शनार्य और अयोगिकेवलि क्षीणकषाय वीतरागदर्शनार्य जो केवलज्ञान प्राप्त कर चुके हैं मगर योगों से युक्त हैं ऐसे तेरहवें गुणस्थान वाले अरिहन्त सयोगी केवली कहलाते हैं और जो केवली अयोगदशा प्राप्त कर चुके हैं ऐसे चौदहवें गुणस्थान वाले अयोगि केवली कहलाते हैं ।। सयोगिकेवलि क्षीणकषाय वीतरागदर्शनार्य कितने प्रकार के हैं ? भगवान् ने कहा-दो प्रकार के हैं । यथा-प्रथमसमय सयोगिकेवलि क्षीणकषायवीतरागदर्शनार्य और अप्रथमसमय-सयोगिकेवलिक्षीणકેવળજ્ઞાન મેળવી ચૂક્યા છે પણ વેગેથી યુક્ત છે એવા તેરમાં ગુણસ્થાન વાળા અરિહન્ત સગી કેવલી કહેવાય છે. અને જે કેવલી અગદશા પામેલા છે એવા ચૌદમા ગુણસ્થાનવાળા અગિ કેવલી કહેવાય છે. સગિ કેવલી ક્ષીણકષાય વીતરાગ દેશના કેટલા પ્રકારના છે? શ્રીભગવાને કહ્યું –બે પ્રકારના છે. જેમકે પ્રથમ સમયસાગિ કેવલીક્ષીણ કષાય વીતરાગ દર્શનાર્ય અને અપ્રથમ સમય સગિ કેવલિ ક્ષીણકપાય વીત રગ દર્શનાર્ય. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy