SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.३९ समेदवीतरागदर्शनार्यनिरूपणम् ४९७ 'अचरिमसमयसजोगिकेवलिखीणकसायवीयरायदंसणारिया य'-अचरमसमयसयोगिकेवलिक्षीणकषायवीतरागदर्शनार्याश्च, प्रकृतमुपसंहरन्नाह-'से तं सजोगिकेवलिखीणकसायवीयरागदसणारिया'-ते एते-पूर्वोक्ताः, सयोगिकेवलिक्षीण कषायवीतरागदर्शनार्याः प्रज्ञप्ताः, ____ अथ अयोगिकेवलिक्षीणकषायवीतरागदर्शनार्यान् प्ररूपयितुमाह-'से किं तं अजोगिकेवलिखीणकसायवीयरायदंसणारिया ?'-अथ के ते-कतिविधाः, अयोगिकेवलिक्षीणकपायवीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह-'अजोगिकेवलिखीणकसायवीयरायदसणारिया दुविहा पण्णत्ता'-'अयोगिकेवलिक्षीणकषायवीतरागदर्शनार्या द्विविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'पढमसमय अजोगिकेवलिखीणकसायवीयरायदंसणारिया य' प्रथमसमयायोगिकेवलिक्षीणकषायवीतरागदर्शनार्याश्च, 'अपढमसमयअजोगिकेवलिखीणकसायवीयरागर्दसणारिया य'-अप्रथमसमयायोगिकेवलिक्षीणकपायवीतरागदर्शनार्याश्च, 'अहवा'-अथवा-'चरिमसमय अजोगिकेवलिखीणकसायवीयरायदंसणारिया य-चरमसमयायोगिकेवलिक्षीणकषायवीतरागदर्शनार्याश्च, ‘अचरिमसमय अजोगिकेवलिखीणकसायवीयरायदंसणारिया य'अचरमसमयायोगिकेवलिक्षीणकपायवीतरागदर्शनार्याश्चेति, प्रकृतमुपसंहरन्नाहकषायवीतरागदर्शनार्य अथवा चरमसमय और अचरमसमय के भेद से भी दो भेद होते हैं जिन्हें इसी प्रकार समझ लेना चाहिए। ___अब अयोगिकेवलि क्षीणकषायवोतरागदर्शनार्य की प्ररूपणा की जाती है। अयोगिकैवलिक्षीणकषायवीतरागदर्शनार्य के कितने भेद हैं ? भगवान् ने उत्तर दिया-दो भेद हैं, यथा-प्रथमसमय-अयोगिकेवलिक्षीणकषायवीतरागदर्शनार्य और अप्रथमसमय-अयोगिकेचलिक्षीणकषायवीतरागदर्शनार्य । अथवा इनके चरमसमय और अचरमसमय के भेद से भी दो भेद समझ लेने चाहिए । जो चौदहवें गुणस्थान के प्रथम समय में वर्त रहे हों वे प्रथमसमय अयोगिकेवलो कह અથવા ચરમસમય અને અચરમસમયના ભેદથી પણ તેમના બે ભેદ પડે છે. જે આ રીતે સમજી લેવા જોઈએ. હવે અગિ કેવલી ક્ષીણ કષાય વીતરાગ દર્શનાર્યની પ્રરૂપણ કરાય છે. અગિ કેવલી ક્ષીણકષાય વીતરાગ દર્શનાર્યના કેટલા ભેદ છે? શ્રી ભગવાને ઉત્તર આપે બે ભેદ છે, જેમકે પ્રથમ સમય અગ કેવલિ ક્ષીણ કષાય વીતરાગ દશનાય અને અપ્રથમ સમય અગિ કેવલી ક્ષીણ કષાય વીતરાગ દર્શનાર્ય. प्र० ६३ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy