SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ३९ समेदवीतरागदर्शनार्यनिरूपणम् ४९३ " " प्रज्ञप्ताः, 'त' जहा' - तद्यथा-'छउमत्यखीणक सायवीयरायदंसणारिया य' - छद्मस्थक्षीणकसायवीतरागदर्शनार्याश्च, 'केवलिखाण कसायवीय रागदंसणारिया य' के लिक्षीणकषायवीतरागदर्शनार्याच तत्र छद्मण्यक्षीणकषायवीतरागदर्शनार्यात् प्ररूपयितुमाह--' से किं त छउमत्यखीणक सायवीयरायदंसणारिया ?' - अथ के ते, कतिविधा इत्यर्थः छदमस्थक्षीणकषायवीतरागदर्शनार्याः प्रज्ञताः ? भगवानाह - 'छउमत्थखीण कसायवीयरागदंसणारिया दुविहा पण्णत्ता' - छद्मस्थक्षीणकषायवीतरागदर्शनाय द्विविधाः प्रज्ञप्ताः, 'तं जहा'- तद्यथा - 'संबुद्ध छउमत्थखीणकसायवीयरायदंसणा रिया य - स्वयम्बुद्धछद्मस्थक्षीणकपायवीतरागदर्शनार्याथ, 'बुद्धबोहियछ उमत्थखीण कसायवीयरायदसणारया य' - बुद्धबोधितच्छद्मस्थक्षीणकषाय वीतरागदर्शनार्याच, स्वयम्बुद्धेन बोषितच्छदमस्थक्षीणकषायवीतरागदर्शनार्या इत्यर्थः अथ स्वयम्बुद्धच्छद्मस्थक्षीणक पायवीतरागदर्शनार्थान् प्ररूपयितुमाह-' से किं तं सर्वबुद्धछ उमत्थखीण कसायवीयरायदंसणारिया ? -अथ के ते, कतिविद्या इत्यर्थः स्वयबुद्धच्छद्मस्थक्षीणकषायवीत रागदर्शनार्याः प्रज्ञप्ताः भगवानाह - 'सयं बुद्धछउमत्थखीणकसायवीयरायदंसणारिया दुविधा पण्णत्ता' - स्वयम्बुद्धच्छद्मस्थक्षीणकषाय वीतरागदर्शनार्याः द्विविधाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा- 'पढदिया ये भी दो प्रकार के हैं, यथा-छद्मत्थ - क्षीणकषायवीतरागदर्श ना और केवली - क्षीणकषायवीतरागदर्शनार्य । तात्पर्य यह है कि जिनके कषायों का सर्वथा क्षय हो जाता है, वे क्षीणकषाय कहलाते हैं । बारहवें, तेरहये और चौदहवे गुणस्थान वाले क्षीणकषाय होते हैं । इनमें से बारहवें गुणस्थानवाले जीव छद्मस्थ होते हैं और तेरहवें तथा चौदहवें गुणस्थान वाले केवली होते हैं । इस प्रकार क्षीणकषाय के छद्मस्थ और केवली के भेद से दो भेद हुए । इन में जो बारहवें गुणस्थान वाले छद्मस्थ क्षीणकषायवीतराग हैं वे दो प्रकार के हैं - स्वयंवृद्ध और बुद्धबोधित । इन दोनों के भी ક્ષીણકષાય વીતરાગ દર્શાના` અને કેવલી ક્ષીણુકષાય વીતરાગ દેશના તાપ એ છે કે જેમના કષાયાના સથા ક્ષય થઇ જાય છે. તે ક્ષીણુ કષાય વીતરાગ દના કહેવાય છે. બારમા તેરમા અને ચૌદમા ગુણસ્થાન વાળા ક્ષીણુ કષાય હેય છે તેમાંથી બારમા ગુણ સ્થાનાવાળા જીવા છદ્મસ્થ હેાય છે અને તેરમા કથા ચૌદમા ગુણ સ્થાન વાળા કેવલી થાય છે. આ રીતે ક્ષીણકષાયના છદ્મસ્થ અને કેવલીના ભેઢે કરીને એ ભેદ થયા તેમાં જે ખારમા ગુણસ્થાનવાળા છદ્મસ્થ ક્ષીણુ કષાય વીતરાગ છે તેએ એ પ્રકારના છે-સ્વયં બુદ્ધ અને યુદ્ધ ઐધિત આ બેના પણ એ રીતે એ બે ભેદ થાય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy