SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ३९ समेदवीतरागदर्शनार्यनिरूपणम् " प्रज्ञप्ता ? भगवानाह - 'वीयरा यदंसणारिया दुविहा पण्णत्ता' - वीतरागदर्शनार्या:वीतरागदर्शनेन - वीतराग सम्वन्धि दर्शनेन आर्याः - श्रेष्ठा द्विविधाः प्रज्ञप्ताः, 'तं जहा ' - तद्यथा - 'उवसंत कसायवीयरायदंसणारिया य' -उपशान्त कपायवीतरागदर्शनार्याश्च, उपशान्ताः - उपशमं प्राप्ताः कषायाः येषां ते उपशान्तकपायाः यतः - व्यपगतो रागो येषां वीतरागाः, उपशान्तकवायाश्च ते वीतरागाश्चेति उपशान्तकपायः वीतरागाः, तेषां यद्दर्शनज्ञानं तेन आर्या इति उपशान्तकपायवीतरागदर्शनार्याः, 'खीणकसायवीरायदंसणारिया य' - क्षीणकपायवीतरागदर्शनार्याश्वेति-क्षीणाः - क्षयं प्राप्ताः कषायाक्रोधमायालोमा येषां ते क्षीणकपायाः, ते च ते वीतरागाश्चेति क्षीणकषायवीतरागा स्तेषां यद्दर्शनं तेन आर्या इति क्षीणकषाय वीतरागदर्शनार्या इत्यर्थः, अथोपशान्तकपायवीतरागदर्शनार्थान् प्ररूपयति - 'से किं तं उवसंत कसायवीयरायदंसणारिया ? - अथ के ते, कतिविधा इत्यर्थः, उपशान्त-कषायवीतरागदर्शनार्याः प्रज्ञप्ताः ? भगवानाह - 'उवसंतकसायवीय यदसणारया दुबिहा पण्णत्ता' - उपशान्तक पायवीतरागदर्शनार्याः द्विविचाः प्रज्ञताः 'तं जहा' तद्यथा 'पढमसमय उवसंत कसा यवीयरायदंसणारिया' प्रथमसमयोपशान्तकषायवीतरागदर्शनार्याश्च ये तेषामेवोपशान्तकषायत्वादीनां विशेषाणां प्रथमे समये वर्तन्ते ते प्रथमसमयोपशान्तकषाया इत्यर्यः, 'अपढमसमय वसंत कसायवीयरायदंसणारिया य' - अत्रथमसमयोपशान्तकपायवीतराग और इस कारण जिनमें वीतराग दशा प्रकट हो गई है, ऐसे ग्यारहवें गुणस्थानवर्त्ती मुनि के दर्शन से आर्य-श्रेष्ठ और क्षीणकषाय वीतरागदर्शनार्य अर्थात् जिनके समस्त कषाय समूल क्षीण हो चुके हैं ऐसे महामुनि के दर्शन के कारण जो श्रेष्ठ हैं। " अब उपशान्तकषायवीतरागदर्शनार्य की प्ररूपणा करते हैं। ये उपशान्तकषाय वीतरागदर्शनार्य कितने प्रकार के हैं ? भगवान् ने उत्तर दिया- दो प्रकार के हैं, यथा- प्रथमसमयवर्त्ती और अप्रथमसमयઉપશમન થયેલ છે અને તે કારણે જેમનામાં વીતરાગ દશા પ્રમળ થઇ ગઈ છે, એવા અગીયારમા ગુણુસ્થાન વર્તી મુનિના દર્શીનથી આ શ્રેષ્ઠ અને ક્ષીણ કષાય વીતરાગ દનાં અર્થાત્ જેમના સમસ્ત કષાય સમૂલ ક્ષીણ થઈ ગયા છે એવા મહામુનિના દનના કારણે જે શ્રેષ્ઠ છે. ४९१ હવે ઉપશાન્ત કષાય વીતરાગ દનાની પ્રરૂપણા કરવામાં આવે છે. આ ઉપશાન્ત કષાય વીતરાગ દના કેટલા પ્રકારના છે ? (હાય છે) શ્રી ભગવાને ઉત્તર આપ્યા એ પ્રકારના છે. જેમકે પ્રથમ સમયવતી અને અપ્રથમ સમયવતી. ઉપશાન્ત કષાય વીતરાગ અવસ્થામાં અર્થાત્ અગી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy