SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ૪૭૮ प्रज्ञापनासूत्रे व्यापन्न कुदर्शनवर्जनञ्च - दर्शनशब्दस्य प्रत्येकमभिसम्बन्धाद् व्यापन्नं विनष्टं दर्शनं - सम्यक्त्वं येषां ते व्यापन्नदर्शनाः - निह्नवप्रभृतयः, एवं कुत्सितं दर्शनं येषां ते कुदर्शना :- शाक्यादयः, तेषां वर्जनं व्यापन्नकुदर्शन वर्जनम् 'सम्मत सद्दहणा'सम्यक्त्वश्रद्धानम्, पूर्वोक्तैः परमार्थसस्तवादिभिः सम्यक्त्वमस्तीति श्रद्धां करोतीत्यर्थः ॥ १२७|| उपर्युक्तस्य दर्शनस्य अष्टौ आचारा स्तेषां सम्यक्तया परिपालनं परमावश्यकं तदतिक्रमे दर्शनस्यापि अतिक्रमसंभवात्, तानष्टौ आचारान् उपदर्शयितुमाह - ' निस्संकिय निकंखिय निव्वितिमिच्छा अमूढदिट्ठीय, उवबृंहणथिरिकरणे वच्छल्लपभावणे अ' - निःशङ्कितः १, निष्काङ्क्षितः २, निर्वि चिकित्सः ३, अमूढदृष्टिश्च ४, उपबृंहणस्थिरीकरणे ६, वात्सल्यप्रभावना८, अष्ट, तत्र शङ्कनं शङ्कितं - देशशङ्का, सर्व-शङ्का चेत्याशयः, निर्गतं शङ्कितं यस्मात् स आदि से और मिथ्यादृष्टियों से दूर रहना उनके साथ प्रगाढ सम्पर्क न रखना सम्यक्त्व श्रद्धान है, अर्थात् जो इनका पालन करता है उसमें सम्यक्त्व होता है । उपर्युक्त दर्शन के आठ आचार हैं। उनका सम्यक् प्रकार से पालन करना अतीव आवश्यक है । उनका अतिक्रमण करने पर सम्यक्त्व का भी अतिक्रमण हो जाता है । अतएव उन आचारों को बतलाने के लिए कहते हैं - (१) निःशंकित (२) निष्कांक्षित (३) निर्विचिकित्स (४) अदृष्टि (५) उपबृंहण (६) स्थिरीकरण (७) वात्सल्य और (८) प्रभावना, ये आठ सम्यक्त्व के आचार हैं । इनका स्वरूप इस प्रकार है (१) निःशंकित - देशतः अथवा सर्वतः शंका न करना निःशंकित છે એવા નિદ્ભવ વિગેરેથી અને મિથ્યાદષ્ટિએથી દૂર રહેવુ, તેની સાથે પ્રગાઢ સંપર્ક ન રાખવા સમ્યકૃત્વ શ્રદ્ધાન છે અર્થાત્ જે એનુ પાલન કરે છે તેઓમાં સમ્યક્ત્વ થાય છે. ઉપર્યુક્ત દનના આઠ આચાર છે. તેમનુ સમ્યક્ પ્રકારે પાલન કરવું અતીવ આવશ્યક છે. તેએનું અતિક્રમણ કરવાથી સમ્યક્ત્વનું પણ અતિકમણુ થઇ જાય છે. તેથીજ એ આચારોને બતાવવાને માટે કહે છે (૧) નિઃશક્તિ (२) निष्ांक्षित (3) निर्विचित्सि (४) अमूढदृष्टि (4) उपणु (१) स्थिरी १२ए, (७) वात्सल्य भने (८) प्रभावना भा આઠે સમ્યકૃત્વના આચાર છે. તેઓનું સ્વરૂપ આ પ્રકારે છે (१) निःशक्ति-देशतः अथवा सर्वतः शं न रवी ते निःशक्ति मा ચાર છે. કોઇ એક જિનેાક્ત વિષયમાં શંકા કરવી તે દેશ શ'કા છે અને શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy