SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४७७ प्रमेयबोधिनी टीका प्र. पद १ सू.३९ समेददर्शनार्यनिरूपणम् धर्मम्-अस्तिकायादीनां धर्म-गत्युपष्टम्मकत्वादिरूपं स्वभावम् 'मुयधम्म'श्रुतधर्मम् 'चरित्त धम्मं च-चारित्रधर्मश्च 'जिणामिहियं'-जिनाभिहितं-तीर्थकरप्रतिपादितम् ‘सद्द हइ श्रद्दधाति, 'सो धम्मरुइत्ति नायब्यो'-स धर्मरुचिरिति ज्ञातव्यः । १२६॥ तदेव निसर्गाद्युपाधिभेदाद् दशप्रकारकं रुचिरूपं दर्शनं प्रतिपादितम्, अथ तदुत्पत्ति लिङ्गानि प्रदर्शयितुमाह-‘परमत्थ संथवो वा'-परमार्थसंस्तयो वा-परमाश्च तात्त्विकाश्च तेऽर्थाश्च जीवादय इति परमार्थास्तेषु संस्तवःपरिचयः, तत्परतया बहादरपूर्वकं जीवादि पदार्थावगमायाभ्यास इत्यर्थः, वा शब्दः समुच्चयार्थकः, 'सुदिट्ट परमत्थ सेवणा या पि'-सुदृष्टपरमार्थ सेवनावाऽपि, सुष्टुसम्यक्तया दृष्टाः परमार्थाः-जीवादयो यैस्ते सुदृष्ट परमार्थाः तेषां सेवनंपर्युपासनम्, सुदृष्टपरमार्थसेवनम्, वा शब्दस्य अनुक्तसमुच्चयार्यकतया यथाशक्ति तद् वैयावृत्यप्रवृत्तिश्च, अपि समुच्चये., तथैव 'बावनकुदंसणवज्जणाय'___ जो पुरुष तीर्थकर भगवान द्वारा प्रतिपादित अस्तिकायधर्म पर अर्थात् धर्मास्तिकाय आदि के गतिसहायकत्य आदि धर्मों पर श्रुतधर्म तथा चारित्रधर्म पर श्रद्धा करता है, उसका सम्यक्त्व धर्मरुचि समझना चाहिए। निसर्ग आदि उपाधियों के भेद से दश प्रकार के रुचिरूप दर्शन का प्रतिपादन किया गया, अब उसकी उत्पत्ति के कारणों को दिखलाने के लिए कहते हैं परमार्थ अर्थात् जीवादिक तात्त्विक पदार्थों का संस्तव अर्थात् परिचय प्राप्त करना, बहुमानपूर्वक उन्हें समझने के लिए प्रयत्न करना, जिन्होंने जीयादि तत्त्वों को समीचीन रूप से जान लिया है और उन की सेवना अर्थात् उपासना करना एवं उनकी यथाशक्ति वैयावृत्य करना तथा जिन्होंने सम्यक्त्व को वमन कर दिया है ऐसे निहन જે પુરૂષ તીર્થકર ભગવાન દ્વારા પ્રતિપાદિત અસ્તિકાય ધર્મપર અર્થાત્ ધર્માસ્તિકાય આદિના ગતિસહાયકત્વ આદિ ધર્મોપર, કૃતધમ તથા ચારિત્ર ધર્મ પર श्रद्धा ४२ छ, तेनु सभ्यत्य यम ३थि समानये. નિસર્ગ આદિ ઉપાધિના ભેદ વડે દશ પ્રકારના રૂચિરૂપ દર્શનનું પ્રતિ પાદન કરાયું છે. હવે તેની ઉત્પત્તિના કારણેને દેખાડવા માટે કહે છે. પરમાર્થ અર્થાત્ જીવાદિક તાવિક પદાર્થોને સંસ્તવ અર્થાત્ પરિચય પ્રાપ્ત કરે, બહુમાન પૂર્વક તેને સમજવાનો પ્રયત્ન કરે. જેઓએ જીવાદિ તોને સારી રીતે જાણી લીધાં છે અને તેની સેવા અર્થાત્ ઉપાસના કરવી તેમજ તેઓનું યથાશક્તિ વિયાવૃત્ય કરવું તથા જેઓએ સમ્યક્ત્વનું વમન કરેલું શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy