SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४५८ प्रज्ञापनासूत्रे श्रावस्तीपुरी क्षेत्रार्यत्वेन व्यपदिश्यते, 'कोडीवरिसंच लाटाय२५'-कोटिवर्षश्च नगरम्, लाटच जनपदः, लाटजनपदेषु कोटिवर्ष नाम नगरं क्षेत्रार्यत्वेन व्यपदिश्यते ॥११२॥ 'सेयवियावि य णयरी केकय अद्धं च आरियं भणियं २६'श्वेताऽम्बिकाऽपि च नगरी क्षेत्रार्यत्वेन व्यपदिश्यते, केकयार्द्धश्च आर्यभणितम्क्षेत्रार्यत्वेन कथितं वर्तते २६ । एवञ्च मगधेषु जनपदेषु राजगृहं नगरम् १, अङ्गेषु चम्पार, वङ्गेषु तामलिप्ती ३, कलिङ्गेषु काञ्चनपुरम् ४ काशीषु वाराणसी५, कोसलासु साकेतम् ६, कुरुषु गजपुरम् ७, कुशावर्तेषु सौरिकम ८, पाञ्चालेषु काम्पिल्यम्९, जङ्गलेषु अहिच्छत्रा१०, सौराष्ट्रेषु द्वारावती११, विदेहेषु मिथिला १२, वत्सेषु कौशाम्बी१३, शाण्डिल्येषु नन्दिपुरम् १४, मलयेषु भद्दिलपुरम् १५, वत्सेषु वैराटपुरम् १६, वरणेषु अच्छापुरी १७, दशाणेषु मृत्तिकावती १८, चेदिषु शौक्तिकावती १९, सिन्धुसौवीरेषु वीतभयम् २०, शूरसेनेषु मथुरा२१, भङ्गेषु पावा २२, पुरिवर्तेषु मासा२३, कुणालेषु श्रावस्ती२४, लाटासु कोटिवर्षम् २५, श्वेताम्बिकानगरी २६ । केकयजनपदार्द्धश्च २६॥ एतावत् पञ्चविंशति जनपदात्मकं क्षेत्र माय भणितम् इति फलितम् तत्र हेतुमाह-'इत्यु पत्तीजिणाणं, पंचक्कीणं रामकण्हाणं ॥११३॥ अत्र उपर्युकेषु सार्द्ध पञ्चविंशतिक्षेत्रेषु, उत्पत्तिजिनानां-तीर्थकराणाम् चक्रिणाम्- चक्रवर्तिनां राज्ञाम, रामकृष्णानाम्-रामाणां बलदेवानाम्, कृष्णानाम्-वासुदेवानां सञ्जाताः, अतः पूर्वोक्तसार्द्ध पञ्चविंशति जनपदात्मकम् आर्यमुक्तम् । प्रकृतमुपसंहरति-से तं खेत्तारिया'-ते एते-पूर्वोक्ताः क्षेत्रार्याः प्रज्ञप्ता, एवञ्च यत्र तीर्थकरचक्रवर्तिबलदेववासुदेवादीनामुत्पादस्तदार्यमिति क्षेत्रार्यानार्यव्यवस्था प्रतिपादिता, नामक नगरी (२५) लाट देश में कोटिवर्ष नामक नगरी और (२६॥) केकयार्द्ध जनपद में श्वेताम्बिका नगरी, ये सब क्षेत्र आर्यक्षेत्र कहलाते हैं और यहां के निवासी मनुष्य क्षेत्र की अपेक्षा आर्य हैं। इन्हें आर्य क्षेत्र कहने का कारण यह है कि साढे पच्चीस क्षेत्रों में तीर्थकरों का, चक्रवर्तियों की, बलदेवों एवं वासुदेवों का जन्म होता है । इस प्रकार फलितार्थ यह हुआ कि जहां तीर्थंकरों आदि का जन्म होता है, वे क्षेत्र आर्यक्षेत्र कहलाते हैं और शेष अनार्य । કેટિવર્ષ નામક નગર અને (૨પા) કેકયારાદ્ધ જનપદમાં શ્વેતામ્બિકા નગરી, આ બધા ક્ષેત્રો આર્યક્ષેત્ર કહેવાય છે. અને આહિંના રહેનારા મનુષ્યો ક્ષેત્રની અપેક્ષાએ આર્ય છે. આમને આર્યક્ષેત્ર કહેવાનું કારણ એ છે કે સાડા પચી ક્ષેત્રોમાં તીર્થકરોની. ચકવતીઓની, બલદેવના તેમજ વાસુદેવના જન્મ થાય છે. આ પ્રકારે ફલિતાર્થ એ થયો કે જ્યાં તીર્થકર વિગેરેના જન્મ થયા તે ક્ષેત્રે આર્યક્ષેત્ર કહેવાય છે અને બાકીના અનાય. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy