SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.३८ देशमेदेनार्यादिकनिरूपणम् ४५७ व्यवहियते, 'मिहिलविदेहाय १२' मिथिला नगरम्, विदेहो जनपदश्च, विदेहेषु जनपदेषु मिथिलानगरं क्षेत्रार्यत्वेन व्यपदिश्यते, 'वच्छकोसंबी १३'-वत्सो जनपदः, कौशाम्बी नगरम्, वत्सपदेषु कौशाम्बी नगरं क्षेत्रार्यत्वेन प्रसिद्धम् 'नंदिपुरं संडिल्ला १४'–नन्दिपुरं नगरम्, शाण्डिल्यो जनपदः, शाण्डिल्यजनपदेषु नन्दिपुरं नामनगरं क्षेत्रार्थत्वेन प्रसिद्धम् 'भदिलपुरमेव मलयाय १५'-भदिलपुरमेव नगरम् मलयश्च जनपदः, मलयजनपदेषु भदिलपुरं नाम नगरं क्षेत्रार्यत्वेन व्यपदिश्यते ॥११०॥ 'वइराडवच्छ १६'- वैराटं नाम नगरं, वत्सो जनपदः, वत्सजनपदेषु वैराटं नगरं क्षेत्रार्यत्वेन व्यवह्रियते, 'वरणा अच्छा १७’-वरणो नाम जनपदः, अच्छा-पुरी, वरणजनपदेषु अच्छापुरी क्षेत्रार्यत्वेन व्यपदिश्यते, 'तहमत्तियावईदसण्णा १८'-तथा मृत्तिकावती नामपुरी, दशाणों जनपदः, दशार्ण जनपदेषु मृत्तिकावतीपुरी क्षेत्रार्यत्वेन व्यपदिश्यते, 'सोत्तियवईयचेदी १९'शौक्तिकावती च पुरी, चेदिः जनपदः, चेदिजनपदेषु शौक्तिकावतीपुरी क्षेत्रार्यत्वेन व्यवह्रियते, 'वीयभयं सिंधु सोवीरा२०'-वीतभयं नगरम् सिन्धु सौवीरो जनपदः, सिन्धुसौवीरजनपदेषु वीतभयं नगर क्षेत्रार्यत्वेन व्यवहियते ॥१११॥ 'महुरायसूरसेणा २१' मथुराचपुरी, शूरसेनो जनपदः, शूरसेनजनपदेषु मथुरापुरी क्षेत्रार्यत्वेन प्रसिद्धा, ‘पावा भंगीय२२-पापा नामपुरी, भङ्गश्च जनपदः, भङ्गजनपदेषु पावापुरी क्षेत्रार्यत्वेन प्रसिद्धा वर्तते, 'मासपुरिवट्टा२३'-मासानामपुरी, पुरिवों जनपदः, पुरिवर्तजनपदेषु मासापुरी क्षेत्रार्यत्वेन प्रसिद्धा, 'सावत्थी य कुणाला २४'- श्रावस्तीनामपुरी, कुणालो जनपदः, कुणालजनपदेषु पद में मिथिला नगरी (१३) वत्स देश में कौशाम्बी नगरी (१४) शांडिल्य देश में नन्दिपुर (१५) मलय देश में भद्दिलपुर (१६) वत्स देश में वैराट नगर (१७) वरण जनपद में अच्छा नगरी (१८) दशार्ण देश में मृत्तिकायती नगरी (१९) चेदि जनपद में शौक्तिकायती नगरी (२०) सिन्धु सौवीर देश में वीतभय नामक नगर (२१) सूरसेन देश में मधुरानगरी (२२) अंग नामक जनपद में पावापुरी (२३) पुरिवर्त्त जनपद में मासा नामक नगरी (२४) कुणाल देश में श्रावस्ती વત્સદેશમાં કૌશામ્બી નગરી (૧૪) શાંડિયદેશમાં નદિપુર (૧૫) મલયદેશમાં ભદિલપુર (૧૬) વદેશમાં વિરાટ નગર (૧૭) વરણ જનપદમાં અચ્છા નગરી (૧૮) દશાર્ણ દેશમાં મૃત્તિકાવતી નગરી (૧૯) ચેદિજપમાં શૌક્તિકાવતી નગરી (૨૦) સિધુ સૌવીર દેશમાં વીતભય નામક નગર (૨૧) શુરસેન દેશમાં મથુરા નગરી (૨૨) અંગ નામક જનપદમાં પાવાપુરી (૨૩) પુરીવત જનપદમાં માસાનામક નગરી (૨૪) કુણાલ દેશમાં શ્રાવસ્તી નામક નગરી (૨૫) લાદેશમાં प्र०५८ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy