SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४५६ प्रज्ञापनासूत्रे 'तं जहा'-तद्यथा-रायगिहमगह १'-राजगृहं नगरं, मगधो जनपदः, तथा च मगधेषु जनपदेषु राजगृहं नगरं क्षेत्रार्यत्वेन उच्यते 'चंपा अंगार' चम्पानगरम्, अङ्गो जनपदः, अङ्गेषु जनपदेषु चम्पानगरं क्षेत्रार्यत्वेन प्रसिद्धमित्यर्थः, 'तह'तथा 'तामलित्तिवंगाय३' तामलिप्तः नगरम् वङ्गश्च जनपदः, बङ्गेषु जनपदेषु ताम लिप्तिनगरं क्षेत्रार्यत्वेन उच्यते, 'कंचणपुरं कलिंगा४'-काश्चनपुर नगरम्, कलिंगो जनपदः, कलिङ्गेषु जनपदेषु काञ्चनपुरं नगरं क्षेत्रार्यत्वेनोच्यते, 'वाणारसी चेव कासीय५'-वाराणसीचैव नगरम् काशी च जनपदः, तथा च काशीजनपदेषु वाराणसी नगरं क्षेत्रार्यत्वेन उच्यते ॥१०८॥ 'साएयकोसला ६'-साकेतो नगरं, कोशलो जनपदः, कोशलजनपदेषु साकेतनगरं क्षेत्रार्यत्वेनोच्यते, ‘गयपुरं च कुरु७'-गजपुरश्चनगरं, कुरुश्चजनपदः, कुरुषु जनपदेषु गजपुरं नगरं क्षेत्रार्यत्वेन मसिद्धम्, 'सोरियं कुसट्टाय८' सौरिकं नगरं, कुशावर्तश्च जनपदः, कुशावर्तजनपदेषु सौरिकं नगर क्षेत्रार्यत्वेन प्रसिद्धम् 'कंपिल्लं पंचाला९'-काम्पिल्यं नगरम्, पञ्चालो जनपदः, पश्चालेषु जनपदेषु काम्पिल्यं नगरं क्षेत्रार्यत्वेन व्यपदिश्यते, 'अहिच्छत्ता जंगलाचेव १०' अहिच्छत्रा नगरम् , जङ्गलश्च जनपदः, तथा च जङ्गलजनपदेषु अहिच्छत्रा नगर क्षेत्रार्यत्वेन व्यवहियते ॥१०९।। 'बारवई सोरट्ठा ११' द्वारावती नगरम् सौराष्ट्रो जनपदः, सौराष्ट्रेषु जनपदेषु द्वारावती नगरं क्षेत्रार्यत्वेन प्रकार के हैं । वे इस प्रकार हैं-(१) मगध देश में राजगृह नगर आर्य क्षेत्र है (२) अंग देश में चम्पानगरी आर्य क्षेत्र है (३) बंगदेश में तामलिप्ति नगरी आर्य क्षेत्र है । (४) कलिंग देश में कांचनपुर आर्य क्षेत्र है। (५) काशी देश में वाराणसी नगरी आर्य क्षेत्र है (६) कोशल देश में साकेतनगर आर्य क्षेत्र है । (७) कुरुदेश में गजपुर (हस्तिनापुर) आर्य क्षेत्र है । (८) कुशावर्त देश में सोरियपुर (सौरिकनगर) आर्य क्षेत्र है । (२) पंचालदेश में काम्पिल्यपुर (१०) जांगल देश में अहिछत्रनगर (११) सौराष्ट्र में द्वारावती (द्वारिका) (१२) विदेह जन (૧) મગઘ દેશમાં રાજગૃહનગર આય ક્ષેત્ર છે (૨) અંગદેશમાં ચંપા नगरी मात्र छ, (3) महेशमा मिसिसि नगरी साय क्षेत्र छ (४) કલિંગ દેશમાં કાંચનપુર નગર આય ક્ષેત્ર છે. (૫) કાશી દેશમાં વારાણસી નગરી આય ક્ષેત્ર છે. (૬) કેશલ દેશમાં સાકેતનગર આર્ય ક્ષેત્ર છે (૭) કુરુદેશમાં હસ્તિનાપુર આર્ય ક્ષેત્ર છે (૮) કુશાવર્ત દેશમાં સેરિયપુર (સીરિક નગર) આર્ય ક્ષેત્ર છે. (e) पयास देशमा xiपियपु२ (१०) one देशमा महिछत्र नग२ (११) सौराष्ट्रमा दारावती (३।२४१) (१२) विद्वेड ५४मा मिथिला नगरी (१३) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy