SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ३५ समेदमनुष्यस्वरूपनिरूपणम् ४२३ वा' विगतजीवकलेवरेषु वा - विगताजीवा येभ्यस्ते विगतजीवास्ते च ते कलेचराश्चेति विगतजीवकलेवरास्तेषु - मृतकशरीरेषु इत्यर्थः, 'थी पुरिसंजोएस वा ' स्त्रीपुरुषसंयोगेषु वा योनिषु 'णगरनिद्धमणेसु वा' नगरनिर्धमनेषु वा नगरस्य 'गटर' इति प्रसिद्धेषु कचवरस्थापनस्थलेषु वा 'सव्वे चैव अमुइट्टाणे' वषु चैव अशुचि स्थानेषु - अन्यान्यपि यानि कानिचित् मनुष्यसंसर्गवशादशुचि भूतानि स्थानानि तेषु सर्वेषु इत्यर्थः, 'एत्थ णं संमुच्छिमणुस्सा संमुच्छति' - एषु खलु - उपदर्शितेषु अपवित्रस्थानेषु, संमूर्छिममनुष्याः संमूच्छन्ति, 'अंगुलस्स असंखेज्जइभागमेत्ताए' - अङ्गुलस्य असंख्येयभागमात्रया 'ओगाहणाए ' अवगाहनया 'अभी' असंज्ञिनः 'मिच्छादिट्ठो' - मिध्यादृष्टयः 'अन्नाणी' अज्ञानिनः सन्तः 'सव्वाहिं' पज्जत्तीहिं' सर्वाभिः पर्याप्तिभि- 'अपज्जत्तगा' - अपर्याप्तकाः 'अंतो मुहुत्ताउयाचेव' अन्तर्मुहूर्तायुष्का चैव - अन्तर्मुहूर्तम्- मुहूर्ताभ्यन्तरमेव, आयुर्येषां ते अन्तर्मुहूर्तायुकाः 'कालं करेंति' कालं मरणधर्मम् कुर्वन्ति प्राप्नुवन्ति, प्रकृतमुपसंहरति- 'सं तं संमुच्छिममणुस्सा' ते एते पूर्वोक्ताः संमूच्छिममनुष्याः प्रज्ञप्ताः ।। सू० ३५|| मूलम् - से किं तं गब्भवक्कंतियमणुस्सा ? गब्भवक्कंतियमणुस्सा तिविहा पण्णत्ता, तं जहा- कम्मभूमगा १, अकम्मशुक्र में, मृतक - कलेवरों में, स्त्री-पुरुषों के संयोग में (योनि में), नगर की गटरों में या कचरे के स्थानों में, और सब अशुचि स्थानों में अर्थात् इनके अतिरिक्त मनुष्यों के संसर्ग से अशुचि बने हुए अन्य सब स्थानों में संमूर्छिम मनुष्य उत्पन्न होते हैं । ये संमूर्छिम मनुष्य अंगुल के असंख्यातवें भाग की अवगाहना वाले होते हैं, असंज्ञी, मिथ्यादृष्टि और अज्ञानी होते हैं । सब पर्याप्तियों से अपर्याप्त होते हैं और अन्तमुहूर्त्त की आयु वाले होते हैं । अन्तर्मुहूर्त में ही काल को प्राप्त हो जाते हैं । यह संमूर्छिम मनुष्यो की प्ररूपणा पूर्ण हुई ||३५|| स्त्री, पु३षोना संयोगमा, (योनिमां) शडेशेनी गटशमां, भरेसा भडद्दामा म्यराना સ્થાનેામાં અને અધા અપવિત્ર સ્થાનામાં અર્થાત્ આ સિવાયના માણુસના સંસગથી અપવિત્ર બનેલા બીજા બધા સ્થાનમાં સ`સૂચ્છિ મ મનુષ્ય ઉત્પન્ન થાય છે. આ સમૂચ્છિ`મ મનુષ્ય આંગળના અસ ંખ્યાત ભાગની અવગાહનાવાળાં હાય છે, અસ ની, મિથ્યાદ્રષ્ટિ અને અજ્ઞાની હોય છે. બધી પર્યંતિએથી અપર્યાપ્ત હોય છે અને અન્તમુહૂર્તની આયુષ્યવાળા ાય છે. અન્તમુહૂર્તમાંજ ફાલને પ્રાપ્ત થાય છે. આ સંમૂર્ચ્છિમ મનુષ્યની પ્રરૂપણા થઇ, “ સૂ. ૩૫ ૫ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy