SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४२२ प्रज्ञापनास्त्रे संमूच्छिममनुष्यान् प्ररूपयति-से किं तं समुच्छिममणुस्सा ?' 'से' अथ 'किं तं' के ते-कतिविधाः संमूच्छिममनुष्याः प्रज्ञप्ताः ? भगवन्तम्प्रति गौतमस्य प्रश्नोक्तिमनुवदति समादरणार्थम् भगवान् आर्यश्यामः-'कहि णं भंते ! समुच्छिममणुस्सा संमुच्छंति' हे भदन्त ! कुत्र खलु संमूच्छिममनुष्याः संमूर्च्छन्ति-गर्मोत्पातमन्तरैव उत्पद्यन्ते ? भगवानाह-'गोयमा ! अंतोमणुस्सखित्ते' हे गौतम ! अन्तोमनुष्यक्षेत्रे-मनुष्यक्षेत्रस्य मध्ये इत्यर्थः, पणयालीसाए' पञ्चचवारिंशति 'जोयणसयसहस्सेसु' योजनशतसहस्रेषु 'अड्डाइज्जेसु' अर्द्धतृतीयेषु 'दीवसमुद्देसु द्वीपसमुदेषु ‘पन्नरससु' पञ्चदशमु 'कम्मभूमिसु' कर्मभूमिषु 'तीसाए' त्रिंशति 'अकम्मभूमिसु' अकर्ममूमिषु 'छपनाए अंतर दीवएसु' षट्पञ्चाशति अन्तरद्वीपेषु 'गब्भवकंतियमणुस्साणं चेव' गर्मव्युत्क्रान्तिक मनुष्याणामेव 'उच्चारेसु वा' उच्चारेषु वा, पुरीषेषु अत्र सर्वत्र वा शब्दो विकल्पार्थः, 'पासवणेसु' प्रस्रवणेषु वा, 'खेलेसु वा, खेलेषु वा सिंघाणएसु वा' शिवाणकेषु-नासिकामलेषु 'वंतेसु वा' वान्तेषु-कृतोद्वमनेषु वा, 'पित्तेसु वा' पित्तेषु वा 'पूयेषु वा पूतेषु वा-पक्वशोणितेषु वा 'सोणिएसु वा' शोणितेषु वा, 'मुक्केसु वा' शुक्रेषु वा, 'मुक्कपुग्गलपरिसाडेसु या'शुक्रपुद्गलपरिशाटेषु वा-पूर्वशुष्कपश्चादाद्र-शुक्रेषु इत्यर्थः, 'विगयजीवकलेवरेसु संमूछिम मनुष्य कितने प्रकार के होते हैं ? भगवान् के प्रति गौतम के प्रश्न का अनुवाद करते हुए भगवान् आर्यश्याम कहते हैंहे भगवन् ! संमुछिम मनुष्य कहां उत्पन्न होते हैं ? भगवान् उत्तर देते हैं-हे गौतम ! इस मनुष्यक्षेत्र के अन्दर अर्थात् पैंतालीस लाख योजन विस्तार वाले अढाई द्वीप-समुद्रों में, पन्द्रह कर्मभूमियों में, तीस अकर्मभूमियों में तथा छप्पन अन्तरद्वीपों में, गर्मजमनुष्यों के ही मल में, मूत्र में, श्लेष्म में, नाक के मल (रेट) में, चमन में, पित्त में, मवाद में, रुधिर में, शुक्र में, पहले सूख गए और फिर गीले हुए અને ગર્ભજ મનુષ્ય. સંમૂછિમ મનુષ્યના કેટલા પ્રકારના હોય છે? શ્રી ભગવાનના પ્રત્યે ગૌતમના કરેલા પ્રશ્નનો અનુવાદ કરતાં ભગવાન આર્યશ્યામ કહે છે- હે ભગવન્ ! સંમૂર્ણિમ મનુષ્ય ક્યાં ઉત્પન્ન થાય છે? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ ! આ મનુષ્ય ક્ષેત્રની અંદર અર્થાત્ ૪૫ પિસ્તાળીસ લાખ જન વિસ્તાર વાળા અઢાઈ દ્વીપ–સમુદ્રમાં, પંદર કર્મભૂમિમાં, ત્રીસ અકર્મ ભૂમિમાં તથા છપ્પન અન્તર દ્વીપમાં, ગર્ભજ મનુષ્યનાજ મળમાં મૂત્રમાં શ્લેષ્મમાં નાકના મળમાં વમનમાં, પિત્તમાં પરૂમ, લેહીમાં શુકમાં પહેલા સુકાઈને લીલા થયેલ શુકમાં મરેલાના કલેવરમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy