SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.३३ परिसर्पस्थलचरपञ्चेन्द्रियतियग्योनिकाः ४०५ 'ते णत्यि इहं'-ते-महोरगाः-प्रोक्तस्वरूपाः इह-मनुष्यक्षेत्रे न सन्ति किन्तु'बाहिरएसु दीवेसु समुद्दएसु हवंति'-वाह्येषु द्वीपेषु समुद्रेषु च भवन्ति, समुद्रेष्वपि च गिरिदेव नगर्यादिषु स्थले पूत्पद्यन्ते न जलेषु स्थलतमत्यात्, तस्मादिह मनुष्यक्षेत्रे न ते दृश्यन्ते इत्याशयः, 'जे यावन्ने तहप्पगारा'-येऽपि चान्ये अनलदशक दिशरीरावगाहनमानाः तथा प्रकारकाः, एवंविधा भवन्ति तेऽपि सर्वे महोरगा ज्ञातव्याः, तदुपसंहारमाह- से तं महोरगा' ते-एते-पूर्वोक्तस्वरूपा महोरगाः प्रज्ञप्ताः, 'ते समासओ दुविहा पण्णत्ता'-ते-उरः परिसर्पाः समासतः-संक्षेपेण द्विविधाः-द्विप्रकारकाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'समुच्छिमाय गम्भवकंतिया य' संमूच्छिमाश्च, गर्भव्युत्क्रान्तिकाश्च, तत्र संमूर्च्छन्ति-गोत्यातमन्तरेण वृद्धिमुपगच्छन्तीति संमूच्छिमाः, गर्भाव्युत्क्रान्ति:-उत्पादो येषां ते गर्भव्युत्क्रान्तिकाः 'तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसगा'-तत्र खलु-संमूछिम गर्मव्युत्क्रान्तिकेषु खलु ये ते संमूच्छिमा उरः परिसा भवन्ति, ते सर्वे नपुंसका होते, किन्तु उससे बाहर के दोपों और समुद्रों में होते हैं । समुद्रों में भी पर्वत देवनगरी आदि स्थलों में उत्पन्न होते हैं, अत्यन्त स्थूल होने के कारण जल में नहीं उत्पन्न होते । यही कारण है कि वे मनुष्यक्षेत्र में दिखाई नहीं देते। इनके अतिरिक्त इसी प्रकार के दस अंगुल आदि की अवगाहना वाले जो हैं, उन्हें भी महोरग ही समझना चाहिए । अब उपसंहार करते हैं-यह महोरगों की प्ररूपणा हुई। प्रस्तुत उरपरिसर्प संक्षेप से दो प्रकार के कहे हैं-संमूर्छिम और गर्भज । इनमें से संमूछिम उरपरिसर्प सभी नपुंसक होते हैं। क्योंकि 'संमूछिमा नपुंसकाः' अर्थात् सभी संमूर्छिम जोय नपुंसक ही होते નથી થતા. પરંતુ તેનાથી બહારના દ્વીપ અને સમુદ્રમાં થાય છે. સમુદ્રોમાં પણ પર્વત કે દેવનગરી આદિ સ્થલમાં ઉત્પન્ન થાય છે. અત્યન્ત સ્થૂલ હોવાને કારણે જળમાં ઉત્પન્ન નથી થતા આજ કારણ છે કે તેઓ મનુષ્ય ક્ષેત્રમાં દેખાતા નથી. આના સિવાય આવી જાતના દશ આંગળ આદિની અવગાહના વાળા જે કઈ છે. તેઓને પણ મહારગજ સમજવા જોઈએ. હવે ઉપસંહાર કરે છે–આ મહારગની પ્રરૂપણ થઈ. પ્રસ્તુત ઉરપરિ સર્ષ સંક્ષેપમાં બે પ્રકારના કહ્યા છે–સંમૂછિમ અને ગર્ભ જ, તેઓમાંથી સંમૂર્ણિમ, ઉર પરિસર્પ બધાજ નપુંસક હોય છે કેમકે 'संमूर्छिमा नपुंसका' अर्थात् मा०४ स भूमि ७१ नस४ . छे. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy