SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०४ प्रज्ञापनासूत्रे मानशरीरावगाहना अपि भवन्ति, तथा सन्त्येके महोरगाः-'गाउयं पि'-गञ्यूतमपि-द्विधनुः सहस्रप्रमाणमपि शरीरावगाहनया भवन्ति, एवं सन्त्येके महोरगाः -'गाउयपुहुत्तिया वि'-गब्यूत पृथक्त्यिकाः अपि-गव्य॒तपृथक्त्वं विद्यते येषां ते गव्यूतपृथक्त्विकाः-गव्यूतपृथक्समानशरीरावगाहना अपि भवन्ति, एवमेव सन्त्येके महोरगाः-'जोयणं पि'-योजनमपि-योजनप्रमाणमपि शरीरावगाहनया भवन्ति, तथा सन्त्येके महोरगाः-'जोयणपुहुत्तिया वि' योजनपृथक्त्विका अपि, योजनपृथक्त्वं वियते येषां ते योजनपृथक्त्विकाः-योजनपृथक्त्वमानशरीरावगाहना अपि भवन्तीत्यर्थः, सन्त्येके महोरगा:-'जोयणसयंपि'-योजनशतमपिशतयोजनप्रमाणमपि शरीरावगाहनया भवन्ति, तथा सन्त्ये के महोररगाः-'जोयणसयपुहुत्तिया वि'-योजनशतपृथक्त्विका अपि-योजनशत-पृथक्त्वं विद्यते येषां ते योजनशतपृथक्त्यिका:-योजनशत पृथक्त्वमानशरीरावगाहना अपि भवन्तीत्यर्थः, तथा सन्त्येके महोरगा:-'जोयणसहस्संपि'-योजनसहरमपि-योजनसहरप्रमाणमपि शरीरावगाहनया भवन्ति, 'ते णं थले जाया जलेऽपि चरंति थलेऽपि चरंति-ते खलु-पूर्वोक्तस्वरूपाः महोरगाः स्थलचर विशेषत्वात् स्थले जायन्ते किन्तु स्थले जाताः सन्तो जलेऽपि स्थलवच्चरन्ति, स्थलेऽपि चरन्ति तथा भवस्वाभाव्यात, ते इहलोके कुतो न दृष्टिगोचरा भवन्ति-इत्याशङ्कायामाहधनुषपृथक्त्व की अवगाहना वाले होते हैं । कोई एक गव्यूति की अवगाहना वाले तो कोई गव्यूतिपृथक्त्व की अवगाहना वाले होते हैं। इसी प्रकार कोई एक योजन को, कोई योजनपृथक्स की, कोई सौ योजन की कोई सौ योजन पृथक्त्व को, और कोई हजार योजन की भी अवगाहना वाले होते हैं। ये महोरग स्थल में उत्पन्न होते हैं किन्तु जल में भी विचरते हैं और स्पल पर मी विचरते हैं, क्योंकि महोरगभव का स्वमाव ही ऐसा है । ये महोरग यहां दिखाई क्यों नहीं देते ? इस आशंका का समाधान करने के लिए कहा है-महोरग इस मनुष्यक्षेत्र में नहीं ધનુષ પૃથકૃત્વની અવગાહના વાળા હોય છે કે એક ગભૂતિની અવગાહના વાળા તે કઈ વ્યતિ પૃથકૃત્વની અવગાહના વાળા હોય છે. એવી રીતે કઈ એક જનની કોઈ જન પૃથકત્વની, કોઈ સે જનની કઈ સે જન પૃથકત્વની અને કોઈ હજાર જનની પણ અવગાહના વાળા હોય છે, આ મહેર સ્થલમાં ઉત્પન્ન થાય છે. પરંતુ પાણીમાં પણ વિચારે છે અને સ્થલપર પણ વિચરે છે, કેમકે મહેરગને સ્વભાવજ આવે છે. આ મહારગે અહીં દેખાતા કેમ નથી? આ શંકાનું સમાધાન કરવાને માટે કહ્યું છે–મહેરગ આ મનુષ્ય ક્ષેત્રમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy