SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.३३ परिसर्पस्थलचरपञ्चेन्द्रियतियग्योनिकाः ४०३ पण्णत्ता'-महोरगाः अनेकविधाः-नानाप्रकारकाः प्रज्ञप्ताः, 'तं जहा' तद्यथा'अत्थेगइया' -अस्त्येके-सन्त्येके के वन महोरगाः 'अंगुलंपि'-अालमपि शरीरावगाहनया भवन्ति, अस्तीति बहुत्ववाचकनिपातोऽत्र गृह्यते, तथा सन्त्येके केचन महोरगाः 'अंगुलपुहुत्तिया वि'-अङ्गुलपृथक्त्विका अपि, अगुलपृथक्त्वं विद्यते येषां ते अगुलपृथक्त्विका:-नवाङ्गुलपृथक्त्विकाः-नवाझुलप्रमाणाः तादृशा अपि शरीरावगाहनया भवन्ति, अशुलपृथक्त्वमानशरीरावगाहना अपि भवन्तीत्याशयः, एवं सन्त्येके महोरगाः, 'वियत्थि पि'-वितस्तिमपि-द्वादशाङ्गुलप्रमाणमपि, शरीरावगाहनया भवन्ति, तथा सन्त्येके महोरगाः 'वियत्थिपुहुत्तिया वि'-वितस्तिपृथक्त्विका अपि-वितस्ति-पृथक्त्वं विद्यते येषां ते वितस्तिपृथक्त्यिकाः, वितस्तिपृथक्त्वमानशरीरावगाहना अपि भवन्तीत्यर्थः, एवमेव सन्त्ये के महोरगाः, 'रयणि पि'-रनिमपि-हस्तप्रमाणमपि शरीरावगाहनया भवन्ति, तथा सन्त्येके महोरगाः ‘रयणिपुहुत्तिया वि' रत्निपृथक्त्विका अपि-रनि पृथक्त्वं विद्यते येषां ते रनि पृथक्त्विकाः-रत्निपृथक्त्वमानशरीरावगाहना अपि भवन्ति, 'कुञ्छिपि'-सन्त्येके महोरगाः कुक्षिमपि-द्विहस्तमानमपि शरीरावगाहनया भवन्ति, 'तथैव सन्त्येके महोरंगा:-'कुच्छिपुहुत्तिया वि'-कुक्षिपृथक्त्विका अपि -कुक्षिपृथक्त्वं विद्यते येषां ते कुक्षिपृथक्त्विका:-कुक्षिपृथक्त्वमानशरीरावगाहना अपि भवन्ति, तथैव सन्त्येके महोरगा:-'धणुंपि' धनुरपि-चतुर्हस्तप्रमाणमपि शरीरावगाहनया भवन्ति, सन्त्येके महोरगाः- 'धणुपुहुत्तिया वि'-धनुः पृथक्त्विका अपि-धनुः पृथक्त्वं विद्यते येषां ते धनुः पृथक्त्विका:-धनुः पृथक्त्वहैं। वे इस प्रकार हैं-कोई-कोई महोरग एक अंगुल को अवगाहना वाले होते हैं । कोई-कोई अंगुलपृथक्त्व की अर्थात् दो से नौ अंगुल तक की अवगाहना वाले होते हैं। कोई महोरग एक विलात की अवगाहना चाले तो कोई पिलातपृथक्त्व की अवगाहना वाले होते हैं। कोई कोई एक रत्नि (हाथ) की तो कोई रत्निपृथक्त्व की अवगाहना याले होते हैं । कोई कुक्षि (दो हाथ) की तो कोई कुक्षिपृथक्त्व की अवगाहना वाले होते हैं । कोई एक धनुष (चार हाथ) की तो कोई શ્રી ભગવાને ઉત્તર આપ્યું મહારગ અનેક પ્રકારના હોય છે. તેઓ આ પ્રકારે છે–કઈ કઈ મહારગ એક આંગળની અવગાહના વાળા હોય છે. કઈ કોઈ આંગળ પૃથફત્વ અર્થાત્ બે થી નવ આંગળ સુધીની અવગાહના વાળા હોય છે. કેઈ મહારગ એક વિલાતની અવગાહના વાળા તે કઈ વિલાત પ્રથકુત્વની અવગાહના વાળા હોય છે. કોઈ કોઈ એક હાથની તે કઈ રત્ની પૃથકુત્વની અવગાહના વાળા હોય છે. કેઈ કુક્ષિ (બે હાથ) ની તે કેઈ કુક્ષિ પૃથકૃત્વની અવગાહનાવાળા હોય છે. કોઈ એક ધનુષ (ચાર હાથ) ની તે કઈ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy