SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४०६ प्रज्ञापनासूत्रे एव भवन्ति, संमूच्छिमानां नपुंसकत्वावश्यंभावात्, 'संमूच्छिमा नपुंसकाः' इति वचनप्रामाण्यात् 'तत्थ णं जे ते गमवकंतिया ते णं तिविहा पण्णत्ता'-तत्र खलु-समूच्छिमगर्भव्युत्क्रान्तिकेषु मध्ये ये ते गर्भव्युत्क्रान्तिका उरःपरिसर्पा भवन्ति ते खलु त्रिविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा-'इत्थी, पुरिसा, णपुंसगा' -स्त्रियः, पुरुषाः, नपुंसकाच, 'एएसिणं'-एतेषां खलु 'एवमाइया णं'-एवमादिकानाम्-पूर्वोक्तस्वरूपाणाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानाम् 'उरपरिसप्पाणं'-उरः परिसर्पाणाम् 'दसजाइकुलकोडि जोणिप्पमुहसयसहस्सा भवतीति मक्खायं' दशजातिकुलकोटियोनिप्रमुखशतसहस्राणि-जातिकुलकोटीनां योनि प्रमुखाणि-योनिप्रवहाणि-योनिशतसहस्राणि-दशजातिकुलकोटि योनि लक्षाणि भवन्तीति, तीर्थकृद्धि भगवद्भिराख्यातम् तदुपसंहारमाह - ‘से तं उरपरिसप्पा'-ते एते-पूर्वोक्ता उरः परिसर्पाः प्रज्ञप्ताः । ___ अथ भुजपरिसर्पप्रभेदान् प्ररूपयितुमाह-'से किं तं भुयमपरिसप्पा' 'से' -अथ 'किं तं' के ते-कतिविधा इत्यर्थः भुजपरिसर्पाः प्रज्ञप्ताः ? भगवानाहभुयपरिसप्पा अणेगविहा पण्णत्ता'-भुजपरिसर्पाः, अनेकविधाः-नानाप्रकारकाः प्रज्ञप्ताः 'तं जहा'-तद्यथा 'नउला'-नकुलाः, 'सेहा'-सेहाः, सरडा'-सरटाः हैं। यह वचन प्रमाण है । और उनमें जो गर्भव्युत्क्रान्तिक होते हैं, वे तीन प्रकार के होते हैं-कोई स्त्री, कोई पुरुष और कोई नपुंसक। ____ इत्यादि इन पर्याप्त और अपर्याप्त उरपरिसरां की दश लाख योनियां होती हैं, ऐसा तीर्थंकर भगवन्तों ने कहा है । अब उपसंहार करते हैं-यह उरपरिसपों की व्याख्या हुई। __ अब भुजपरिसों की प्ररूपणा प्रारंभ करते हैं । भुजपरिसर्प कितने प्रकार के होते हैं ? भगवान् उत्तर देते हैं-भुजपरिसर्प अनेक प्रकार के कहे गए हैं, यथा-नकुल, सेह, सरट (गिरगिट), शल्य, सरठ, सार, આવચન પ્રમાણ છે, અને તેમાંથી જે ગર્ભવ્યુત્કાન્તિક હોય છે, તેઓ ત્રણ પ્રકારના અર્થાત્ કઈ સ્ત્રી, કેઈ પુરૂષ અને કેઈ નપુંસક હોય છે. ઈત્યાદિ આ પર્યાપ્ત અને અપર્યાપ્ત ઉરપરિસર્પોની દશ લાખ નિ યે હોય છે, એમ તીર્થકર ભગવન્તએ કહ્યું છે. હવે ઉપસંહાર કરે છેઆ ઉરપરિ સર્પોની વ્યાખ્યા થઈ. હવે ભુજ પરિસર્પોની પ્રરૂપણાને પ્રારંભ કરે છે– ભુજપરિસર્પો કેટલા પ્રકારના હોય છે? શ્રી ભગવાન ઉત્તર દે છે–ભુજપરિસર્ષ અનેક પ્રકારના કહેલા છે જેમકે नमुद सेड, स२८, आय°31, २८य, २२४, सा२, पार; भुगस धरे। ४ा (23 શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy