SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३९२ प्रज्ञापनासूत्रे एवंविधाः सन्ति तेऽपि सर्वे दर्वीकराः ज्ञातव्याः, प्रकृतमुपसंहरनाह–‘से तं दब्यीकरा'-ते एते दीकराः प्रज्ञप्ताः, ‘से किं तं मउलिणो'-अथ के ते-कति इत्यर्थः, मुकुलिनः प्रज्ञप्ताः ? भगवानाह-'मउलिणो अणेगविहा पण्णत्ता'मुकुलिनः, मुकुलं-फणाविरहयोग्या शरीराकृतिः सा विद्यते येषां ते मुकुलिन:फणाकरणशक्तिरहिताः, अनेकविधाः-नानाप्रकारकाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा 'दिव्यागा'-दिव्याकाः 'गोणसा'-गोनसाः, 'कसाहिया' कषाधिकाः, वइउला'व्यतिकुलाः, 'चित्तलिणो'-चित्रलिनः, 'मंडलिणो' मण्डलिनः, 'मालिणो' मालिनः 'अही' अहयः 'अहिसलागा'-अहिशलाकाः, 'वासपडागा' वासपताकाः, 'जे यायन्ने तहप्पगारा'-येऽपि चान्ये तथाप्रकारा:-एवंविधाः भवन्ति, तेऽपि सर्वे मुकुलिनो ज्ञातव्याः , प्रकृतमुपसंहरबाह- से तं मउलिणो' ते एते मुकुलिनो ज्ञातव्याः, ‘से तं अही'-ते एते अहयः प्रज्ञप्ताः अथ अजगरान् प्ररूपयितुमाह-'से किं तं अयगरा'-अथ के ते कतिविधा इत्यर्थः अजगराः प्रज्ञप्ताः ? भगवानाह-'अयगरा एगागारा पण्णत्ता'-अजगरा एकाकाराः-एकविधाः प्रज्ञप्ताः, तेषामवान्तर जातिभेदाभावात्, प्रकृतमुपसंहरमाह'से तं अयगराः'-ते एते अजगराः प्रज्ञप्ताः , हैं । इसी प्रकार के जो अन्य हों उन्हें दर्वीकर समझना चाहिए । मुकुली सर्प कितने प्रकार के होते हैं ? भगवान् उत्तर देते हैंभी अनेक प्रकार के होते हैं, यथा-दिव्याक, गोनस, कषाधिक, व्यतिकुल, चित्रली, मंडली, माली, अहि, अहिशलाक और वासपताका । इसी प्रकार के जो अन्य हैं उन्हें भी मुकुली सर्प ही समझना चाहिए। यह मुकुली सर्पो की प्ररूपणा हुई और अहि की प्ररूपणा भी पूरी हुई। अब प्रश्न है कि अजगर कितने प्रकार के होते हैं ? भगवान ने उत्तर में कहा-अजगर एक ही प्रकार के होते हैं । यह अजगर की प्ररूपणा हुई। મુકુલી સર્પો કેટલા પ્રકારના હોય છે? શ્રી ભગવાન ઉત્તર આપે છે–તેઓ પણ અનેક પ્રકારના હોય છે, જેમકે हिव्या, सोनस, षाधि४, व्यतित, चित्रली, मसी, भाली महि, महिला, અને વાસપતાકા આવી જાતના જે કઈ હોય તેઓને પણ મુકુલી સર્પ સમજવાના છે. આ મુકુલી સર્પની પ્રરૂપણા થઈ અને અહિની પણ પ્રરૂપણા પુરી થઈ. હવે પ્રશ્ન એ છે કે અજગર કેટલા પ્રકારના હોય છે? શ્રી ભગવાને જવાબમાં કહ્યું અજગર એક જ પ્રકારનો હોય છે. આ અજગરની પ્રરૂપણ થઈ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy