SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका प्र. पद १ सू.३३ परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ३९१ 'से किं तं दव्यीकरा' अथ के ते, कतिविधा इत्यर्थः, दर्वीकरा प्रज्ञप्ताः ? भगवानाह-'दबीकरा अणेगविहा पण्णत्ता'-दीकराः, दविद् दीं फणा तत्करणश दौंकराः अनेकविधाः-नानाप्रकारकाः प्रज्ञप्ताः-उक्ताः सन्ति; 'तं जहा'तघया-'आसीविसा'-आशीविषाः 'दिट्ठीविसा'- दृष्टिविषाः, 'उग्गविसा'-उनविषाः 'भोगविसा'-भोगविषाः, तत्र आश्यां दंष्ट्रायां विषं येषां ते आशीविषाः, दृष्टौ विषं येषां ते दृष्टिविषाः, उग्रं तीचं विषं येषां ते उग्रविषाः, भोगे-शरीरे फणायां वा विषं येषां ते भोगविषाः, 'तयाविसा'-खगविषाः, त्वचि विषं येषां ते त्वगविषाः 'लालाविसा'-लालाविषाःलालायां-मुखस्याग्रे विषं येषां ते लालाविषाः 'उस्सास विसा'-उच्छ्वासविषाः, उच्छ्वासे विषं येषां ते उच्छ्वासविषाः, 'नीसासविसा'-निःश्वासे विषं येषां ते निःश्वासविषाः, 'कण्हसप्पा'-कृष्णसर्पाः, 'सेयसप्पा' -श्वेतसः 'काओदरा'-काकोदराः, 'दज्झपुष्का'- दह्यपुष्पाः 'कोलाहा' कोलाहाः 'मेलिमिंदा'-मेलिमिन्दाः, 'सेसिंदा'-शेषेन्द्राः, एते च कृष्णसदियो लोकप्रसिद्धाः 'जे यावन्ने तहप्पगारा'-येऽपि चान्ये तथाप्रकाराः और मुकुली । जो फण वाले होते हैं वे दर्वीकर कहलाते हैं और जो विना फण का होते हैं, उन्हें मुकुली कहते हैं । इनमें दर्वीकर अनेक प्रकार के हैं-आशीविष, जिनकी दाढों में विष होता है, दृष्टिविष, जिनकी दृष्टि में विष होता है, उग्रविष, जिनका विष तीव्र होता है, भोगविष, जिनके शरीर अर्थात् फण में विष होता है, त्वचाविष, जिनकी त्वचा में विष होता है, लालाविष, जिनकी लार में विष होता हैं, उच्छ्वासविष, जिनके उच्छ्वास में विष होता है, निश्वासविष, जिनके निवास में विष होता है, काले सर्प, श्वेत सर्प, काकोदर, दह्यपुष्प, कोलाहा, मेलिमिन्द, शेषेन्द्र । कृष्णसर्प आदि लोक में प्रसिद्ध દેવકર અને મુકુલી. જે ફેણવાળા હોય છે, તે દવકર કહેવાય છે અને જે ફેણ વિનના હેય છે. તેઓ મુકુલી કહેવાય છે. તેમાં દીકરી અનેક પ્રકારના હોય છે આશીવિષ, જેની દાઢમાં ઝેર હોય છે. દષ્ટિવિષ–જેની નજરમાં ઝેર હોય છે. ઉગ્રવિષ જેનું વિષ તીવ્ર હોય છે. ભોગવિષ જેના શરીર અર્થાત ફેણમાં વિષય છે. ત્વચા વિષ-જેની ચામડીમાં વિષ હોય છે. લાલા વિષજેની લાળમાં વિષ હોય છે. ઉચ્છવાસવિષ, જેના ઉચ્છવાસમાં ઝેર હોય છે, નિઃશ્વાસવિષ, જેના निश्वासमा उहाय छ, ४ ५, श्वेतस५, ६२, ६ह्ययुष्य, साह, મલિમિન્દ, શેવેન્દ્ર, આ કાળા સર્પ વિગેરે જગ પ્રસિદ્ધ છે. આવી જાતના બીજા જે કઈ તેવા પ્રકારના હોય તેઓને દીકર તરીકે જાણવા જોઇએ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy